Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 450
________________ उपदेश- ॥४२८11 पणाङ्गनामन्दिरमाश्रितस्य, शान्ताः समा द्वादश देव तस्य ॥६॥। प्रदोयता मन्त्रिपदं तु तस्मा, आकारितः स प्रभु सप्ततिका. णायकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्वभाण ।।६२।। विचिन्तयामीत्यमुना प्रजल्पिते, प्रोचे नपोऽशोकवने ब्रजोचिते । विचिन्तयकान्ततयेत्यथागतः, श्रीस्थूलभद्रोऽपि बने शुभाश्रितः ।।६।। दध्यावहो भोगरसप्रचारिणां राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, संसेवितं राति बिशिष्टनारकम् ॥६४।। | दुःखप्रदाः स्थुविषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सृदुर्लभ प्राप्तमिदं नरत्वं, विधाय संसारसुखे ममत्वम् । ।।६५।। नानाजनुसङ्गकुडङ्गवन्ये, दुर्वारससारवनेऽत्यगम्ये । लब्धे नरत्वेऽक्ष मुखोद्यतेन, क्रीतेव कोट यत्र बराट केन 11६६।। निषेवितं वह्निशिखाकराल, विलोक्यमानं यदि वेन्द्रजालम् । स्यात्द्यूतन द्वारि च रम्यमाण, स्त्री से बन चार निवार्यमाणम् ।।६७।। न ज्ञायते स्त्री घटिता विघात्रा, कीग्विधरेव दलः प्रमाना। परनत्र रागी रतिमादधाति, दुःखानि सौख्यस्य कृते स लाति ।। ६८।। न रज्यते यो विषये कथश्चित्तकामनं यः कुरुते न किञ्चित् । भवेत्तदङ्गे सततं समाधिनाविर्भवत्ये व रुजाधुपाधिः ।।६९।। विमुच्य तद्भोगमहाविलासं, तावत्क्षणोम्युत्कटमोहपाशम् । यात्रसराराक्षसिका मदङ्गं न निमिमीते कृतयौर्यभङ्गम् ।।७०।। याबद्दशत्येष न रुगभुजङ्गस्तावद्विधेयः सुकृतप्रसङ्गः । जीवोऽस्ति ॥४२८॥ कल्ये ऽद्य कृतप्रयाण:, पान्थेन तुल्यो जरसा पुराणः ।।७१।। ध्यात्वेति शीऽकृत पञ्चमुष्टिक, लोचं क्षणानिमितपुण्यपुष्टिकम् । धर्मध्वजं सोऽमल रत्नकम्बलं, छित्वा व्यधात् स्वं परलोकशम्बलम् ॥७२॥ आगत्य पावे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्त, नृपोऽवदच्चाविदमाप्तमुक्ते ।।७३॥ यावद्वाहिनिर्गतवान्मुनीशः,

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486