Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
उपदेश
सप्ततिकाः
॥४३६॥
प्रयुक्तं, चित्ते न याबद्दधतेऽह्नि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूलभद्रः स्थित ऊर्ध्वगामी ।।१६०।। आर्येण चाथो तनुताबशिष्टे, ध्याने सति कलारसि नेति पुष्टे । ऊचे स नो मे क्लम आह चार्यः, कालं प्रतीक्षस्व किय. न्तमार्य ॥१६१३॥ यद्वाचना दधि तवाविलम्ब, गुरुं च पप्रच्छ स निबिडम्बम् । क्रियन्मया भो भगबन्नधीतं, स चाणमेरूप मयाह नीतम् ।।१६२।। तवात्र सूत्राणि बभूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिछा। तत्पूर्ति रास्ते तव भो भवित्री, सुखेन दुष्कर्मलताजयित्री ॥१६३॥ पूर्वाण्यधीतानि दश क्रमेण, वस्तुद्वयोनान्यमुनाऽश्रमेण । सस्थूलभद्रा गरबोऽन्यदाऽऽक्षा, विहारतः पाटलिपुत्र माताः ॥१६४।। बाह्ये वने तेऽपि च तस्थिवांसस्तानन्तुमायान्ति घनाः पुमांसः । ता यामयोप्ययरत्र यक्षाद्याः स्थूलभद्रस्य हि सप्त दक्षाः ।।१६५।। पृच्छन्ति नत्वा गरुमस्ति कुत्र, श्रीस्थूलभद्राख्यमुनिः पवित्रः । तेनोदिन देवकुले निभाल्यः, प्रीतो गुणन्नस्ति सुकीर्तिमाल्यः ।।१६६।। समुस्थितास्ता गुरुसनिकृष्टाद्भातुनिनंसानिधयेऽति हृष्टाः । समापि साध्व्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥१६७। आगच्छतीर्वन्दन हेतवे सा, विलोक्य सोऽह कृतिपूर्णवेताः । पञ्चाननाकारधरथ जातस्वस्तास्तमालोक्य च तास्त्वरात: ।।१६८।। उपद्रुतोऽयं हरिणा शरीरे, गत्वा वदन्ति स्म गुरोस्तु तोरे । आर्यस्तदाऽहेति वचोऽतिहारि, स स्थूलभद्रो न पुनर्मूगारिः ॥१६९।। आगत्य ताभिः प्रणतोऽनसूयः, श्रीस्थूलभद्राख्य मुनिः स भूयः । तास्तेन पृष्टाः कुशलप्रवृत्ति, यक्षाऽऽह तस्मै सिरियानभित्तिम् ।।१७०।। यथैष दीक्षाग्रह्णादनन्तरं, वलेन पर्वाहण्युपवस्तमुत्तरम् । प्रकारितः सोऽपि ततस्विविष्टपं, प्राप्तश्च मृत्वाऽलिरिवोन्मदद्विपम् ।।१७१।। अयपिहत्याभयभीत चिता, तपःप्रभावादहमप्रमत्ता। नीता विदेहे जिनशासना

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486