Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 457
________________ HI४३५।। पितं बा मम सुव्रतेन । प्रोक्तं तया नो किमपि प्रदत्त, यथोक्तवाक्यं च तदाऽवदत्तम् ।।१४८। निष्कासयामास ततः स तस्मात्स्थानानिधानं चतुरस्त्वकस्मात् । भुङ्क्ते स्म तत्तत्र स निविषादः, कृरवेत्ययं साधुकृतः प्रसाद: ।। १४९।। अथापतवादशवर्णचारी, दुष्काल उग्रोऽङ्गिविनाशकारी। भिसेमिनेष्वर पु. प्रयासबन्ती योऽपि केषु ।।१५०। तन्निर्गमे पाटलिपुत्रमागतः श्रीस्थूलभद्रोऽपि पुनः स्वभावतः । कि कस्य पार्श्वेऽस्ति तवेति निर्मिता, सङ्घन चिन्ताऽखिलमूत्रसङ्गता ।।१५१।। उद्देशमात्राध्ययनादिचित्रां, यद्यस्य पार्वेऽभवदा सूत्रम् । संघट्टयित्वैकत एव तानि, ह्ये कादशाङ्गान्यथ मीलितानि ॥१५२॥ "परिकम्म सुत्ताई पुवयं चूलियाणुओगो य । विट्ठीवाओ इय पंचहा वि नो अस्थि तत्य पुणो ।।१।।" तदा च ने चालवसुन्धरास्थः, श्रीभद्रबाहर्गुरुरस्ति सास्थः। स दृष्टिवादं धरतीति कुम्वा, सङ्घन साधुद्वितयं प्रहित्य ।।१५३।। कथापितं वाचय दृष्टिवाद, सन्यथिनो यद्यत योऽनुपादम् । श्रीसङ्ककार्ये कथितेऽमुनाऽपि, प्रोक्तं महाप्राणमिदं मयापि ।।१५४ पूर्णीकृतध्यानमिदं विना न, स्थावाचनादानसमर्थता नः। सङ्घस्य तेनोक्तमथागतेन, सजाट कोऽन्यः प्रहितच तेन ।। १५५।। कथापितं चाथ न योऽत्र मन्यते, सङ्गं तु कस्तेन हि दण्ड आप्यते। स सङ्घबाह्यो वदतीति भद्रबाही त्वमेवास्यवदत्समद्रः ।।१५६॥ तदा गुरुः प्राह सुबुद्धिमन्त:, प्रेयाः सुदक्षा मुनयोऽत्र सन्तः यद्वाचनासप्तकमह्नि दास्ये, यावन्निज ध्यानमहं तदास्ये ।।१५७।। भक्ष्यागमेऽथो दिवसार्धकाले, संज्ञानिषेधाबसरे विकाले । आवश्यके चापि कृते त्रिवार, तद्वाचनादारयहमस्म्युदारम् ||१५८॥ श्रीस्थूलभद्रादितपोबनानां, तद. स्तिके पञ्चशती शुभानाम् । तदन्विता लाति च कालवेलायु वाचनास्त्यक्तधनाय हेला ॥१५९।। ते चंकशी द्विस्विरपि

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486