Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 455
________________ ।४३३॥ दपाइभल्ल्या, नाङ्गे कृता ये पुरुषाः सशल्याः । गङ्गापयोनिर्मलशीलबद्भपस्तेभ्यो नरेभ्योऽस्तु नमो महद्भवः ।।१२३।। तच्छिक्षितोऽयं स्खलितपतिज्ञः, श्यामाननः पुण्यपथानभिज्ञः । पुनः पुनः संसृजति स्म खेदं, स्मृत्वा गरीयो गुरुगीबिभेदम् ॥१२४।। प्राप्तं करे प्रोज्य मणि रविप्रभं, लातुं व्रजन् काचदलं किलाशुभम् । स्तम्भे स्फिटित्वाऽर्धपथि स्फुटच्छिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥१२५।। पूर्व विधायामृतपानलष्ट, वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपको शागृहगस्तपस्त्री ।। १२६।। मत्तेभवत्सोऽयनमाप धुर्यस्तपोधनोऽभूद्विषये पटुर्यः । स्वदुभरियं हृदि नियतीह, प्रयागपा स्यादगुणोऽप्यनीहः ।।१२७॥ लजन्ति ते सद्गुणकीर्तनेन, श्रिता यके स्युगुरुसाहसेन । | प्रशंसया चानतया तदन्ये, न मान्ति केचिद्वपुषीति मन्ये ।।१२८।। जगाम सद्यः स्वगुरोः समीपे, कुमार्ग सेवाप्रथनप्रतीपे। व्रतेन साधुः स कुकर्म सेनादलं जिगाय प्रविनश्यदेनाः ।।१२९।। आयरभाण्यस्य शरीरपीडाकरा अहिव्याघ्रगजाः सनीडात् । नृणां न हि ज्ञानचरित्रभङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ।।१३०॥ श्रीस्थूलभद्रो भगवान भीक्ष्णं ह्याकामति स्मासिशिरः सुतीक्ष्णम् । छिन्नः परं नो दमुनः शिखायां, दग्धो वसन्नप्यथ न क्षमायाम् ।।१३१।। तुष्टयाऽथ। नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता । श्रीस्थलभद्रस्य तु सा प्रशंसां, चक्रेऽधिका नो दधती रिरंसाम् ।।१३२।। सन्त्यत्र लोकेऽतिघना महीनाभित्रप्रदाः पञ्चजनाः कुलीनाः। नास्ते न भूतो न च भाबुकोऽपि, श्रीस्थूलभद्रेण समोऽत्र कोऽपि ।।१३३।। सदाकृततद्गुणमंत्रजापा, सा तं तथा नेपिचरत्यपापा । स्वमन्दिराशोकवनेऽन्यदा सा, तेनाथ नीता बिलसद्विलासा ॥१३४।। स्वकीय विज्ञानविकाशनाय, प्रोद्दामसौभाग्य समर्जनाय । लातुं करारोपितचाप |४३

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486