Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१४३१॥
चतुर्मास्यन्ते गुरूणां निकटे सुधर्मा । अभ्युत्थितैस्तैः स्तुतमस्य सत्त्वं, त्रिः प्रश्नितं दुष्करकारत्वम् ।।१९।। तदा त्रयः पूर्वनुतास्तु बाचंयमा मिथस्ते वुवते स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, स्निह्यन्ति लोकव्यवहारवार्याः ॥१००।। विलोक्य वक्र मनुजाः सजे युर्ललाम चाप्यादरमाचरेयुः । क्षपन्ति गाड्यमयेऽपि भिक्षा, पात्रे न कुर्वन्ति मनाग्विवक्षाम्
१०१।। तत्र स्थितोऽसौ स्ववपुःसमाधिना, तथापि जातः स्तवनोचितोऽधुना। यत्यन्यवर्षे मृगराड्गुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः ।।१०२।। अभिग्रहं लाति तदा निषिद्धस्तैरार्यवयन शृणोत्यशुद्धः । गत्वा ययाचे वासति पणस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥१०३।। स्वाभाविकोदारिकदेहभूपिता, धर्म समीपेऽस्य शृणोत्यदूषिता। तदङ्गसङ्ग स विधातुमुद्यतश्चाटूनि वक्तीच्छति सा न सत्त्वतः ।।१०४।। प्रबोधनार्थ भणतोति तस्य, प्रदेहि किञ्चित्स च बक्ति वश्यः । ददामि कि साह च लक्ष मेकं, प्रदीयतां भो मम सातिरेकम् ।।१०५।। तत्प्राप्त्युपायं शृणु भूप आस्ते, नेपालदेश कृतपर्युपास्तेः। पुंसः प्रदत्ते जिनधर्म्यतुल्यं, स कम्बलं सम्प्रति लक्षमण्यम् ।।१०६।। देयं तदेवेति निशम्य निर्गतस्तं प्रार्थयामास नृपं स दुर्गतिः । सत्कम्बलं प्राप्य च बंशदण्डके, क्षिवा सरन्धे बदले ह्यखण्डके ।।१०७॥ एकत्र चौरः सरणिनिवद्धा, पक्षी सरस्थो बदतीति बुद्धः । लक्षं समायाति तदा च चौरस्वामीक्षतेऽमु यतिमेव घोरः ।।१०८।। तस्मिश्च पश्चाद्वलिते स पक्षी, कोकूर्यते तत्र कुभक्ष्यभक्षी। याति स्म लक्षं पुनरेत्य तेन, प्रेक्ष्यष उक्तो यतिरद्भुतेन ।।१०९॥ तवाभयं दत्तमहो मया परं, सत्यं निवेद्यं त्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् संमदतः समग्रतः ॥११०॥ पणस्त्रिये कम्बल एष कष्टतः, प्रामोऽस्ति नेपालनुपात्स्वदिष्टतः । लात्वा वजन्नरम्यथ वा

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486