Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 451
________________ ।। ४२९ ।। स्वारक्षकांस्तावदवक् क्षितीशः । विलोकनीयं कपटेन यायान्न वाsसको धाग्नि पणाङ्गनायाः ||७४ || पश्यत्सु तेष्वेष मनात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहातथा दूरगान्महामनाः ॥ ७५ ॥ तैर्भूषनाये कथितं तथैव, क्ष्मापोऽपि तुष्टाव मुनि तदैव । कृतश्व मन्त्री सिरियाभिधानः श्रीस्थूलभद्रोऽथ शुभाववानः ॥ ७६ ॥ संभूतिपूर्वविजयस्य गुरोशपान्ते, भेजे व्रतं च सिरियाख्य इतोऽयेवान्ते । कोश्याभिचकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सहजस्य सदा समेति ||७७ सा स्थूलभद्रे गणिकाऽस्ति रक्ता, नान्यं जनं वाञ्छति रागपुक्ता । storeferreror atपकोश्या कुर्यात्प्रवेशं स गृहे द्विजोऽस्याः ||७८ || पश्यंश्छल मन्त्रिसुतो द्विजातेः, स भातृजायामातां । प्राप्ता वयं भ्रातुरवो वियुक्ति, द्विजादमुष्मात् पितृजीवमुक्तिम् ||७९ || कार्य तथाऽयं तु यथा मदिष्ठां, पिवेत्तवेयं भगिनीं कनिष्ठाम् । गत्वाऽवदत्वं सुरवातिमत्ता, द्विजस्त्थमत्तः कथमेकत्ता ||८०|| अथ स्वया कारवितव्यमस्य स्वसः सुरापानमिदं द्विजस्य । तथाऽपि विप्रो जगदे यदाऽयं नेच्छेत्तदा सास्य वभाण सायम् ॥ ८१ ॥ सुतं त्वया मैथ स तद्वियोगं, सोढुं समर्थो न जरीव रोगम् । वन्द्रप्रभायाः कृतवांश्च पानं विन्द्याजनः क्षीरमिति प्रधानम् ||२२|| तन्मन्त्रसुनोः कथितं व कोश्यया राजाऽन्यदोचे सिरियाख्यमिच्छया । हितः पिताऽसीत्तत्र मे तदा पुनः, कुकर्म तत्प्राह स मद्यपानिनः ||८३|| राजाऽऽह किं तेन सुराऽपि पीयते स प्रोचिवान् सत्यमिदं विधीयते । कस्यायदाद्भावितमुत्पलं करे, देयं द्विजस्येति निगद्य पितरे ||२४|| सभासमाकारितवावस्य प्रदायि तेनावसरेऽभ्रमस्य । आनायान्तमनेन निन्द्यं भृङ्गारमध्येऽखिलमेव मद्यम् ||८५ ॥ सर्वत्र लोकान्सरवाप्तरीढः स प्रापितः शोधिमघा ॥४२९।।

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486