Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 437
________________ 1४१५।। शिष्ट, ध्यातं नृपेणापि तदा हुदिष्टम् ।।३।। लोभन हस्तमनोऽन्त राणा, नैवास्त्य कर्तव्यमहो नराणाम् । किश्चित्क्वचिनिर्दयताधराणां परोपघात प्रथितादराणाम् ।।४।। कुर्याद्यतो नो कुल जात्यपेक्षा, हरप्रेम नो नापि कुकीत्यवेक्षाम् । लुब्धः करोत्ये व बलादकार्य, हन्याद्वयस्यं स्वजन तथायम् ।।५।। स्मृत्वे ति राजा कथितं सताय, क्षन्ता न नो राज्यमिदं हुदा यः । द्यूतं स पित्रा बिरचय्य जैता, यदा तदा राज्यमिहोपनेता ।।६।। जयस्य रीति शृणु भोः क्रमागतां, दायस्तवैको बहवो ममासताम् । यदैककं पुत्र जयस्वहो त्वक, पृथक् पृथक् स्तम्भसहस्रकोणकम् ।।७।। एकेन चैव स्वकदायवे.न, ह्यष्टोत्तर वारशतं कृतेन । राज्य तदा भावि तवादितेयादेतद्भवेन्ना नजनिः मुलेया ।८।। इति द्यूतदृष्टान्त: ।।४।। एको वणिक क्वाप्य भवत्पुराणः, सदनराशि परिरक्षमाणः । कोटीध्वजं सत्र निजार्थजन्ये, बन्धन्ति गेहे वणिजस्तदन्ये ।। १।। बध्नाति नो स स्वगृहेऽथ तस्मिन्, बुद्धे' गते क्वापि पुरे परस्मिन् । विक्रीणितान्यन्य पदोदभवेभ्यः, पुनर्ब सून्यस्य तदा जनेभ्यः ।।२।। कोटिध्वजोऽस्माभिरपि प्रबध्यते, तदा पुशोभा स्वगृहाग्निविध्यते । कृत्वेय थैते वणिजोऽगुरागतं, वृद्धं बिना स्वस्वपदे यथागतम् ।।३।। सद्याययौ स स्थविरोऽपि मण्याबलीपणाशं श्रुतवान पुण्यात् । कर वेति मद्रस्न ।।४१५।। लताऽर्पणीया, निर्वासितास्तेन सुताः स्वकीयाः ।।४॥ पुत्राः सृजन्ति रम परिभ्रमन्ते, सर्वत्र रत्नानि तु नो लभन्ते । साइप्याप्यते रत्नलता सुरेभ्यः, पुंजन्म यातं न लभेन्म हेभ्य: ।।५।। ।। इति रत्नदृष्टान्त: ।।५।। स्वप्ने पुरा कार्पटिकेन केनचिद्ग्रस्तं हि दृष्टं शशिमगडलं क्वचित् । ऊचे स्वकानां सहचारिणां पुरस्तदा परेषां स ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486