Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सप्ततिका.
उपदेश
।।४२०॥
।।४०।। ।। इति सुरेन्द्रदत्तकथानकम् ।।७।।
हदोऽस्ति . हारिसकयोजनाधितःमन्नान वर मालिकाभूतः छिद्र बभूवैकमथान्तरस्य, ग्रीवा ममौ यत्र च कस्ट्रपस्य ।।१।। स कच्छपो वर्षशते व्यतीते, प्रसारयेत्स्वा धनि प्रतीते । प्रसारिता तेन निजा शिरोधिश्छिद्रे नभोधिण्यलताउयबोधि ।।२।। तां पुप्पमालामित्र चन्द्रिकाया, दृष्ट्वा गतो गोत्रजमालिकायाः । आकारणार्थं सहितस्तयाऽयं प्राप्तः पुनस्तर निरस्तरायम् ।।३।। दिशो दिशं नेत्रयुगेन पश्यश्छिद्रं न तत्प्रेक्षितवानवश्यम् । तद यसो भो लभते सुरेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः ।।४।। ।।इति कच्छपदृष्टान्तः प्रोक्तः ।।८।।
भ्रष्टं युगं प्राग्दिशि नीरराशेः, शम्याऽपतत्पश्चिमदिकसकाशे । छिद्रे परिभ्रम्य युगस्य शम्या, विशेत्कदापि स्वयमेव रम्या ।।१।। छिद्रेऽपि तत्रोमिमहासमीराहता पयःपूर चलच्छरीरा । साऽपि प्रवेशं लभते सुरेभ्यः, जन्म भूयो न लभेन्महेभ्यः ।।२।। ॥इति युगशम्यादृष्टान्तो नवमः ।।९।।
स्तम्भोऽभ परकोऽप्यथ सोऽप्रमाणः सुरेण चके कणसातुराणः । खण्डास्तदीया अपि निविभागाः, कृताः समग्रा नलिकाललागाः ।।१।। पश्चाद्ययौ मन्दरनलिकायां, शयालुवत्कोमलतूलिकायाम् । अणूर सँदीयान् सकलान् बलेन, पृथक् पृथक् फूत्कृतवान्मुखेन ।।२।। कथित् पुनः स्तम्भमिमं महिष्ठ, दिशो दिशं चूर्णनतः प्रणष्टम् । करोति तेभ्यः परमाणुकेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः ||३॥ ।। इति स्तम्भदृष्टान्तो दशमः ।।१०।।।
नरभवोपरि दश दृष्टान्ताः प्रथमपदे समुद्भाविताः । अथ द्वितीयपदस्यायं परमार्थः-नृभवे प्राप्तेऽपि पवित्रं कुलं

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486