Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 441
________________ ॥४१९॥ महत्तराणि । नणामभज्यन्त बहिश्च केषांचिनिःपतन्ति स्म ततः परेषाम् ॥२८॥ ततो व्यधासोऽधतिमेव मूर्वीपतियदेभिलपितोऽस्मि गर्वी। आख्याय्यमात्येन किमादधासि, स्वामिन्मुखे श्यामलतामिवासिः ।।२९।। राजाऽऽह पूरधमप्रधानः, कृतोऽहमेत रचितापमानः । मन्यभ्यधान्मामकपुत्रिकाभू, सुतोऽस्ति लेऽन्योऽपि लसत्कलाभूः ।। ३०॥ सोऽस्ति क्षमो वेधविविधाने, राज्ञोऽप्यभिज्ञानमवाचि जाने: । आकारितो मङ्क्ष सुरेन्द्रदत्तः, क्षमापेण हृष्टेन तदाऽच्छचितः ||३१ आश्लिष्य वोक्तं सूत पुत्रिकारिभदाऽष्टचक्राण्यवभिद्य ताहा । स्वयंवराराज्यरमाऽप्यजेया, स्वयाऽधुनाऽत्मीयकरेऽभ्युपेया ||३२।। वचस्तथेति प्रतिपद्य नेतु: स्वरूपनिर्भत्सितमत्स्य केतुः । ततः कुमार: स्वकरे निनाय, स्थाने स्थिरीभूय धनुर्जयाय ॥३३॥ चत्वार एतत्सविधे च चेटकाः, स्थिताश्चतुर्दिक्षु सखडा खेटकाः । तत्पवयोर युभयोः स्वपाणी, स्थितौ भटौ द्वौ भयकृत्कृपाणी ।।३४। भ्रष्टः क्वविद्यद्यधिकृत्य लक्ष्य, छेद्यं तदा त्वच्छिर एव दक्षम । वदनुपाध्याय इति स्ववक्त्रे, भयं कुमाराय ददर्श बत्र ॥३५॥ द्वाविंशतिस्तेऽपि तदा कुमारा, उल्लावाचः स्म बदत्यसाराः । विध्यत्वसौ मेलि बलाद्वदन्तः, कुर्वन्ति विघ्नं च मिथो हमन्तः ।।३६।। भटवयं तभृतिभुक चतुष्टयं, द्वानिति श्मापतनूरुहामयम । कुमार एवागणयश्च जाननथाप्टरकान्तरमेकतानः ॥३७॥ तस्मिन् शरध्ये विनिविष्टष्टिः , स्थानेऽन्यतश्चाकृततत्त्वदृष्टिः । पाञ्चालिका वामदशि प्रवीण: क्षणाञ्जनातविभिदेऽत्यरीणः ।।३८।। उत्कृष्टशग्दै. किल साधुकारं, चक्रुर्जनास्तरय सदाऽनिवारम् । कन्यां स धन्यां विधिनोपये मे, सार्धं तया भोगसुखैश्च रेमे ॥३९|| कर्तुं यथा दुष्कर एप राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धि लभते सुरेभ्यः, पुंजन्म भूयो न लभेन्महेभ्यः

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486