Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
देश-
२४॥
कृत्यम् । सोऽप्याह मन्त्री स्वयकैष कार्यः, स्तोता मम क्षमापपुरो विचार्य ॥१०॥ स्त्रियाऽपि तद्वाक्यमिदं प्रपन्नं, प्रोचे । सप्ततिका. च काले सचिव प्रसन्नम् । न श्लाघ्यसे कि द्विजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥११॥ प्रपन्नवान | बाक्यमसी निजायाः, निर्बन्धमाबेद्य पुनः प्रियायाः । कृता प्रशंसा पटतस्तु तस्य, प्रत्ययकाव्यानि पुरो नपस्य ।।१२।। अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं द्विजेशः । सदेयती तस्य बभूव वृत्तिः, शक्या न भक्त भुवि कुप्रवृत्तिः ।।१३।। अभाण्य मात्येन पुनर्नृपस्य, द्युम्नक्षयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धन माह भूपः, स्तुतस्त्वयैवैप कुबुद्धिकूपः ।।१४।। मन्न्याह देवान्यकृतैर्भवन्तं, संस्तोति काध्यैरयमर्थबन्तम् । ज्ञानं पुरा नास्य मयाऽपि वृत्तं, राजाह सत्यं किमिदं कुवृत्तम् ।।१५।। ऊचे पुनर्मन्त्रिवरस्तदेति, द्विजोत्तमेतत्सकलं' समेति । मुखाम्बुजे मामक कन्यकानां, प्रज्ञाभृता सप्तकसङ्खचकानाम् ।।१६।। अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रिकास्तदा त्वमात्येन सुयुक्तिपत्रिकाः ।।१७।। आकर्ण्य बाचं तमथैकवार द्विजोदितं नूतनकाच्य वारम् । कृत्वा मुखाधीतमुवाच यक्षा, श्रीनन्दभूपालपुरः मुशिया ॥१८॥ श्रुत्वा द्विजेनोच्चरितं च यक्षया, द्वितीय वारं किल यक्षदिन्नया । उक्त नृपाने क्रमतस्तृतीयया, तुरीययैवं किल यावदन्त्य या ।।१९।। ततोऽधिक क्रोधधरेण राज्ञा, प्रदापिता तस्य सभाऽग माज्ञा । पश्चात्स गङ्गाप बसोऽन्तराले, यन्त्र प्रयोग सृजति स्म काले' ।।२०।। दीनारमाला निशि नत्र दृ"त्रा, संसापयत्येष जले
प्रविश्य । आहत्य यन्त्रं चरणद्वयेन, प्रातः पुनाति नुतिच्छलेन ।।२१।। लोकाग्रतो वक्ति नुतिप्रसङ्गानुटा बन मे ४प्रददाति गङ्गा । प्रोक्त पुरस्तात्सचिवस्य सम्यकालान्तरे भुपतिना निशम्य ।।२२।। मन्न्यूचिवांश्चन्मम राति दृष्टो,

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486