Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 445
________________ ||४२३॥ धम्मम्मि य अणायरो ७ । जोगाणं दुप्पणोहाणं ८ अट्टहा वज्जियवउ ॥२॥” इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा श्रीस्थूलभद्रमुनिना स्थानत्रये कृतस्तथाऽन्य/धन: साधुभिः "समयं गोयम मा पमायए” इति श्रीवीरबचश्चित्ते संस्मत्य कहिचिन्न कार्य: । प्राणी तावत्प्रमादे एकान्तनिमग्न एबास्ति ये स्वप्रमादिनस्त एव स्वकार्यसाधका दुःखबाधकाश्च स्यु: । अथ प्रमादाचरणस्थानज्ञापने स्थूलभद्रदृष्टान्त उच्यते-- जगत्प्रसिद्धः प्रविभाति नन्दः, क्षितीश्वरः कीर्तिलतै ककन्दः । मन्त्रिप्रधान: सगडाल आसीत्तस्योत्तमः पाटलिपुत्रबासी ॥१।। समुल्लसत्कल्पकवंशकेतुर्मेधाचतुष्कोपचयक हेतुः । आसीत्स दुर्नीनिविभेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी ॥२॥ श्रस्थूलभद्रस्तनयः प्रधानस्ततोऽपरोऽभूत्सिरियाभिधानः । जक्षादिकाः सद्गुण रूपवत्यः' पुन्योऽभवन् सप्त गृहेऽस्य सत्यः ।।३।। जक्षा द्वितीयाऽजनि जक्षदिन्ना, भूता तुरीयाऽपि च भूतदिन्ना । सेणाऽभिधाना प्रबभूव वेणा, षष्ठी सुतार सप्तमिका च रेणा ।।४।। गाथापदश्लोकसमूह एकद्विश्यादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां मनीषोदयधारिकाणाम् ।।५।। जिनेन्द्र पूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृप प्रशस्याः। घना: प्रयान्ति स्म सुखेन तासा, सुवर्णसंकाशशरीरभासाम् ।।६।। कविद्विजन्मा वररुच्यभिख्यस्तत्रैव चास्ते निवसन् सुदक्षः । अप्टोत्तर काव्यशतं विरच्य। क्षमापं सदा स्तौति भयं विमुच्य ।।७।। तत्काव्यभक्त्युल्लसितोऽविगानं, समोहते दातुमभीष्टदानम् । नृपः परं नो | सगडालसृष्टश्लाघां विना यच्छति तस्य तुष्टः ।।८।। द्विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् ।। सत्पुष्पदानादिभिरर्चवित्वा, मायां स्वचित्ते परिवृध्य ननम् ।।९।। मन्त्रिस्त्रियोक्त बद विप्न सत्यं, मया समं ते किमिहास्ति

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486