Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
11४२१।।
दुर्लभं । कुले प्राप्तऽपि आर्यक्षेत्रं विना न धर्मप्राप्तिः । तत्राप्यार्यक्षेत्रे गुरूक्तं तत्वश्रवणं दुर्लभं । यदुक्तम्-'भूएसु । जंगमत्तं तत्तो पंचिदियत्तमुक्कोसं । तेसु बि य माणुसतं मणुअत्ते आरिओ देसो ।।१।। देसे कुलं पहाणं कुले पहाणे य जाइमुक्कोसा । ती वि रुवसमिद्धी रुवे विवलं पहाण यरं ।। २।। होइ बले वि स जीयं जीए पि पहाणयंति विनाणं । विनाणे सम्मत सम्णते सोलसंपत्ती ।।३।। सीले खाइयभावो खाइयभावे य केवल नाणं । के लिए संपत्ते तत्तो परमवरखरो मुक्खो ।।४।। पारसंगो एसो संपन्नो मुक्न साहणोवाओ । इत्थ बह संपत्त थोवं संपाधियवनं ते ।।५।।" अथार्यक्षेनाण्य मूनि- 'मगहंगबंगकासीकलिंगकुसकोसलाकुसट्टा य । जंगलवच्छ विदेहा पंचाल सुरससरसभा ।।१।। मलयत्यसिंधु
यदि भगवटा या साप सूरसेगा कुणाल तह केयई अद्ध ।।२।। जय न जिणकल्लाणा न चविलकेसवाण अबयारी । न जिणधम्मपवित्ती सगजवणाई अणमा ते ।।३।।" अथ गुरूत गावधिकारे तस्वमिदमेव यत्साधुना क्रियाकलापसाधुनाऽत्यन्त मुपसर्गकारिण्य पि वैरिणि प्रकामक्षमाभाजा भाव्यं । यस्तु तहिपरीतो भूत्वा भूयोऽपि प्रान्तेऽयक्षामतितिक्षा कक्षीक रुते स संबराह्वयमुनिवत् कृतकृत्यः प्रसिध्यसिद्धि सौधमध्यमध्यास्ते । एतदुपरि श्रीसंबर- मुनिष्टान्तो निदर्यते
श्रीसंवराख्यो मुनिरुनचर्यः, कृतार्हदुक्तागमसत्सपर्यः । चक्रे स उत्तुङ्गगिरी गरीयस्तपस्त नत्सर्ग बशाद्वरीयः ।।१।। तुष्टाऽन्यदा शासनदेव्य मुष्मै, वच: कृत कश्चिदपीह शुष्मैः । ऊचे यदा कप्टमुपैति तुभ्यं, कार्य तदा मे स्मरणं मुलभ्यम् ।।२।। अथो मुनिः पारण काहि जाते, ग्रामस्य मागें चलितः प्रभाते । एकः समागाच्छकट: कुतश्चित्तत्सन्मुख
४२१॥
दवीह मुख्य रसवं यदा काठमुपति राको कार्य तदा म स्मरण मुक्त

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486