Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 435
________________ ||१६१।। धूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुद्धिसङ्गात् । नृपादिलोके प्रगते सखेदे, देहे करीपापिनरमुं प्रपेदे ।।१६विशुद्धलेश्यो गिरिनिष्पकम्पः, सद्ध्यानतो नैव मनाक् चकम्प । स्वं निर्मिमीते स्म च पापगर्हण, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥१६३।। दथ्यो ज्वलन् सन् प्रसरत्करीषजङ्क्राग्निना ङ्गापघनेषु नीरजः । धन्यास्तके ये चिल- सन्ति निर्वतो, यत्कर्मबन्धस्य न कारण क्षितौ ।।१६४।। अस्मादृशः पापकृतो दुराशयाः, स्वकीयदेहस्य महासूखाशया । आरम्भभाजोऽसुमतामुपद्रव, विधाय जीवन्ति मुधैव ये ध्रुवम् ॥१६५।। मनस्यधन्यस्य जिनेन्द्रशासन प्रवर्तन भोगलतापिपासिनः । ममेदृशः कर्ममलीमसस्य, प्रौढाल जालाभमभूजइस्य ।।१६६।। ज्ञातोत्तमाईद्वचनव जस्य, स्वामोहशल्याकुलितान्तरस्य । इहाभवन्मे परलोकदुःखदं, कीरिवरुद्ध चरितं हहोन्मदम् ।।१६७।। दध्यौ सुबन्धाविति यः प्रबर्तन, चक्रेऽघशुद्ध्यै मम पुण्यखण्डनम् । कृत्वा निजं तस्य न चेत्क्षमामह, कुया न मत् कोऽप्यधमस्तदान्वहम् ।।१६८।। प्रेत्येह ये केऽपि हि जन्तुसम्या, दुःखीकृता जन्मनि दुधिया मया । क्षमन्तु मह्यं जगतीह से क्षमाम्यप्येप्वहं चेतसि संवहन् क्षमाः ।।१६८।। पापाधिकृत्यालिरर्द केन, स्वराज्यकार्ययु मयोत्सुकेन । या मीलिता पापविशारदेन, त्यक्ता विधा साऽप्यधुना क्षणेन ।। १७०।। यथा यथा क्रूरकरीषवह्निना, दंदह्यते स्मैष तनी महामनाः । स्थूराणि कर्माणि ययुस्तथा तथा, क्षयं दधीनीव घटान्तरे मथा ।।१७१।। सद्भावनाभावितहनमस्कृति, स्मरन् प्रकुर्वन्निजपाप धिक्कृतिम् । प्राप्तः समाधि समजायताशु, ध्यान स्थितः प्रीतिपरः परामुः ।।१७२।। उत्पन्न उद्दामवपुमहद्धिकः, स्वर्गे सुपर्वोज्ज्वलकीर्तिवर्धकः । सुबन्धुमन्त्र्यप्यथ तस्य मृत्युना, नन्द प्रपन्नोऽग इवोत्तम ना ।।१७३।। नरेश्वराभ्यथितलोकविश्रुतत्रिद ॥४१३।।

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486