Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सप्ततिका.
१४१४।।
ण्डिगेहे स जगाम वेगतः । प्रैक्षिष्ट वासोकसि चकमुद्भदं दृढं कपाटं स्फुटतालकोत्कटम् ।।१७४।। अस्तीह चाणाक्यरमोत्करस्थितियात्वत्ययःपर्शकृताररक्षतिः । निष्कास्य पेटां स तदन्तरालगान्, जिनाय वासान् धृतगन्धसौरभान् ।।१७५।।
ददर्श भूर्जे लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघ्रापितो त्रासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदैN) ककः ।। १७६।। समीरितः सद्विषयस्य सेवने, स श्राद्धदेवस्य ययौ निकेतने । सर्वेषु शेषेवपि शस्त वस्तुषु, प्राप्तोऽमुना
प्रत्यय उक्तयुक्तः ।। १७७।। हा हा मृतेनापि च मारितोऽस्म्यहं तेनेति दुःखादित हुद्गतस्पृहम् । तस्थौ वराक: स यतीव सर्वदा, स्वजीवितायोज्झितभोगसम्पदा ।।१७८।। ॥ इति समूलश्चाणाक्य दृष्टान्तः ।।२।। ___गोधूमशालियबकोद्रवकङ्गुमाषा, व्रीहिः कुलस्थतुवरीतिलराजमाषाः । बल्लः शणत्रिपुट केक्षुमसूर मुद्गा, रालातसी चणकचीनकराजमुद्गाः ।।१॥ धान्यं चतु:सहितविंशतिभेदभाजि, स्याद्यावदत्र भरतान्तरितं विराजि । कृत्वकतस्तदापि कोऽप्यखिलं स्वनिध, प्रस्थेन सर्षपभृतेन करोति मिश्चम् ।।२।। शूपं विधाय जरती स्वकरेऽथ काऽपि, प्रस्थं पुनः
सजति सर्षपजं कदापि । धान्यात्तत: पृथगिम किल पूर्वरीत्या, नो हारितं पुनरुपैति नजन्म नीत्या ।।३।। इति र धान्यदृष्टान्तः ॥३॥
अष्टोत्तरस्तम्भसहस्रयुक्ता, कस्यापि भूपस्य सभाऽस्ति युक्ता । तत्राष्टसंयुक्त शतं समानां, स्तम्भाः पुनर्वि भ्रति कोणकानाम् ।। १।। तत्रानिशं तिष्ठति मेदिनीपस्तद्राज्यकाक्ष्यस्ति सुतः प्रतीपः । दध्यौ स बुद्ध जनकं निहत्यादास्यामि राज्यं सहसा जगत्याः ।।२।। आलोचनं ज्ञातमिदं तदीयं, केनाप्यमात्येन न शोभनीयम् । तेनापि गत्वा क्षितिपस्य
11४१४॥

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486