Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 438
________________ उपदेश सप्ततिका. ॥४१६॥ ॐॐॐॐॐ भवन्मुदाङ्कुरः ।।१।। तैनिविचारः कथितं कदुत्तरं, त्वं लप्स्यसे मण्डकमे कमुत्तरम् । लब्धो गृहस्थादनिकोत्सर्वेऽमुना, क्वचित्सखण्ड: स कुबुद्धिकेतुना ।।२।। स्वप्नं तमेवैक्षत मूलदेवस्तव तस्यां निशि चारहेवः । सुबुद्धिमाँश्चिन्तितवानमायी, स्वानो न मे मण्डकमात्रदायी ॥३॥ व्याख्याविशेषादिव नून मेताहम्जातमेतस्य फलं सुचेताः । दध्यो स कस्यापि पुरोऽस्मि वक्ता, स्वप्नं निजं स्वप्नविदोऽरिपक्ता ॥४॥ प्रसूनताम्बूलफल: सपर्धामाधाय युक्तः शुभबुद्धितर्या । स्नात्वा ततः श्वेतपट वसानः, प्रोचे पुरः स्वप्नविदोऽपमानः ।।५।। तदरतः स्वप्न विदाह सप्तमे, साम्राज्यलाभोऽस्ति तवाह्नि निःसमे। पुरेऽथ तस्मिन्नुपतिविपन्नः, सुतोज्झितः सारबलप्रपन्नः ।।६।। निषद्विपच्छतुरङ्गचामरादिपञ्चदिव्यानि नरा महत्तराः । मुदा तदा तप पुरेऽध्यवासयन्, ह्रदीप्सितं स्वीयममी असाधयन ।।७।। ते पवसाधरपि मूल देवा, कृतः स दिव्यैः सहसा नदेवः । पूर्वोदितः कार्पटिको व्यचिन्तयन्निशम्य तद्राज्यकथामथेति यत् ।।८।। यदीदृशं स्वप्न मथो | विलोक्याम्यहो कदाचिनिजभाग्यवत्तया । व्याख्याज्य विद्वद्भ्य उपमि नि भ्रंमं, साम्राज्य मुास्तु तदा हतक्लमम् ॥९॥ ततः प्रभुत्युन्मदगोकुलानि, दध्याप्तये भ्राम्यति सोऽखिलानि । स्यान्मे शुभस्वप्न विलोकनं पुनस्तत्पानतो हीति कदाप्युपायिनः ।।१०।। न दैवयोगात्कथमप्यताप, स्वप्नं हि तारक्षमसौ सपापः । तथा नरत्वं विगतं न लभ्यते, स्वारत्नत्रलं. भमत्र सम्मतेः ।।११।। ।।इति संक्षेपतो मूलदेवराजपुत्रस्वप्नफलकथानकम् ॥६।। पुरं विभातीन्द्रपुर महत्तम, धनेन धान्येन धनेन सत्तमम् । तत्रेन्द्रदत्तः समभृन्महीपतिः, सुपर्वशालीव नवः शचीपतिः ॥११॥ जाता वरेण्या वशवर्तिनीनां, द्वाविंशतिस्तस्य सुता जनीनाम् । एके भणन्येक यशा प्रमूतास्ते जज्ञिरे 1811४१६।।

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486