Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 432
________________ उपदेश | सप्ततिका. दा १४१०॥ नृभतेति शुशोच भामवान् । त्रिदण्डिना तावदवाचि धीभृता, ललाटपट्टे भ्रकुटिं च बिभ्रता ।।१२५।। कृतार्थजन्माद्य नप स्वमाशिणे, विशुद्ध वंशप्रभवस्तथा सखे । आबालकालं विधुतवताभ्यां, भुक्त' त्वया भाग्यवता यदाभ्याम् ।।१२६।। गुरोरुपालम्भमुपेत्य संनिधौ स दत्तवानन्तिपदोः कृते विधौ । ऊचे तदानीं गुरुणा विमुश्य, स्वयि प्रवृत्ते जिनशास. मरूप ।। १२७ । प्रपालके भूरितरक्षुधातुरो, मर्यादयेमौ रहिनौ गुणाकरी । शिप्यावभूतां स तवापराधः, सुश्रावकान्यस्य न बुद्ध्य गाध ।।१८।। श्रुत्वेति पूज्यक्रमयोलगित्वा, चाणाक्य ऊचे विधिनाऽर्चयित्वा । क्षम्यं ममाकृत्यमत:प्रभृत्यासे तीर्थचिन्ताकदह प्रकृत्या ॥१२९॥ चमत्कृतिश्चाथ कदापि हुद्यासीदल्य मन्त्रिप्रवरस्य हृद्या । सवैरिणअन्द्रधराधवस्य, मा कोऽपि दह्याद्विषमुन्न तस्य ।।१३।। लग्नस्ततो लक्षितमार्गवेदी, चन्द्र विर्भाव रितुं सभेदी । क्षुद्रप्रवृत्ता न पराभवन्ति, क्ष्वेडा यता भुवि कि स्ववन्ति ।। १३१।। पार्श्वस्थितो भोजमति स्म पिछलं, स तस्य मन्त्री विविध हलालम् । अथान्यदा मन्त्रिणि दूरगेऽत्ति, स्म गर्भभृद्रायमुना न येत्ति ।।१३२।। ग्रासाभिलापं विपुलं वहन्त्या, अज्ञाततत्त्वो नृपतिर्लसन्त्याः । स्वस्थालतोऽस्या: कवलं ददिः स्वं, भजन्महाप्रीतिपरं किल स्वम् ।। १३३।। विषान्नभुक्याऽधिकपारवश्यं, याबद्दधौ सा स्ववपुष्य वश्यम् । ज्ञात्वाऽऽशु चाणाक्य इयाय दध्या वस्या न युक्त वमनं प्रसिद्ध्या ||१३४।। यतोस्त्यसो गर्भवतीति कृत्वा, शस्त्रं सुतीक्ष्णं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गरभं कलाभृतः ।।१३५।। लात्वा कराभ्यां स्त आज्यपूरिते, चिक्षेप देहोपचयं क्रमादिते । तस्मिन्नकापीत्स तु विन्दुसाराभिधानमुर्वीप्रथितं विचारात् ।।१३६।। यद्गर्भसंस्थस्य शिरस्यमध्य, प्रपेलिवान् विन्दुरिहासदृक्षः । रोमीद्गमस्त त्र ॥४१०।।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486