Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
उपदेश
|३९४||
सुधास्वादादानन्दाभ्युदयाधिकः। नत्वा ज्ञानिन मप्राक्षीत्स निजाधमजन्मताम् ।।२६। धिग्जन्मजन्मारभ्याख्याद्यद्यथा
वृत्तमन्वभूत् । गणिकात्मजपर्यन्तं केवलज्ञानवान् मुनिः ।।२७।। उद्भताभङ्गवैराग्यभावना भावितात्मना । ययाचे भग& वत्पाचे प्रमज्या मोक्षसाधिनीम् ।।२८।। दीक्षणानहदुर्जातिरपि पापपराड मुखः । एष आराधको भावीत्यत्रेत्यारोपितो
व्रतम् ।।२९।। सम्यगाराध्य चारित्रं बहुकालमकल्मषः । पादपोपगम भेजेऽनशनं स्वायुषः क्षये ॥३०॥ स्वर्गे स्वगित्वमाप्तोऽसौ तुयें माहेन्द्रनामनि । विदेहे नभवं प्राप्य सिद्धिसौधमवाप्स्यति ।।३१।। जाइमएणिक्केण वि पत्तो डुंबत्तणं दियवरो वि। सचमएहि कहं पुण होहिति न सव्वगुणहीणा ।। ३२।। ।। इति जाति मदे विप्रकथानकम् ।।
अथ कुलमढे श्रीबीरदृष्टान्तः श्रीआदिनाथः प्रथमो जिनेन्द्रस्तस्थावयोध्यावहिरानतेन्द्र: । जगाम चक्री भरतः प्रकाम, तमुद्यतो नन्तुमिलाललामम् ।।१।। जीवो मरुदैत्य नृणां स नत्वा, प्राक्षीत्सभायां तु विना जिन त्वा । कोऽप्यस्ति किं भावुकतीर्थनेताऽवसपिणीभूरपरः प्रचेताः ।।२।। ऊचे प्रभुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो बिसारि । भावी मरीचिर्भरते त्रिपष्ठः, पूर्वो हरिब रिदवाम्बुवृष्टिः ।।३।। विदेहमूकाभिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । भावी ततः प्राप्तभवाब्धितीरः, सोऽयं चतुविंशजिनोऽपि वीरः ।।४।। श्रुत्वेति चक्री भरतोऽपि जात्वाख्याति स्म तस्यान्तिक एप यात्वा । चक्रपर्धचक्रित्वमिदं न मन्देहितां परिव्राजकतां च वन्दे ।।५।। कि तूदित स्वं भवितेति वेत्रा, प्रीतं बचोऽन्त्यो भगवान् स्वपित्रा । आर्हन्त्यमेतत्त्रिजगत्सु बाद्यं, बन्दे ततस्त्वामधुनाऽप्यनिन्द्यम् ।।६।। प्रदक्षिणीकृत्य तदा त्रिवारं, तकं नमस्कृत्य

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486