Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 426
________________ सप्ततिका. उपदेश ॥४९।। आरोपितस्तत्र हयेऽथ चन्द्रः, स्वयं च सद्यश्चटितः समन्द्रः । नष्टावुभावप्ययने कियत्ययथो गते चन्द्र- मबक्स सत्यः ।।५०॥ यथा मया सरस्वतस्तदा लकान्तःकरणं मयि स्वतः । कोहम्बभवेति स आह चिन्तितं, मया यदार्यो हित एब संततम् ।।५।। योग्योऽयमित्येव तदाधिगत्य, कमात्प्रयाति स्म स तं प्रणुत्य । ऊचे दिने स्वं तमसा गहायां, संरक्ष्य भेजे महिमा निशायाम् ॥५२॥ ज्ञात्वा क्षुधापीडित चन्द्र गतं, सस्थाप. वित्वा बहिरेव गुप्तम् । नन्दस्य ना पश्यतु कोऽपि मेति, ग्रामे अवचिद्यातुमना बिभेति ॥५३॥ दृष्टो द्विजस्त. ।४०४।। रक्षणमेव भुक्तः, कश्चिद्वहिनिर्गत ईशभक्तः । विदार्य तस्योदरतः करम्भ, निष्कासयामास कृताति लम्भम् ।।५४॥ दन: करम्भेण तु कल्पवर्त, चन्द्रस्य सोऽकार यदिष्टगतम् । ग्रामेऽन्यतः क्वापि गतावभावप्येवं जहास द्विज ईयभावः ।।५५।। को बाहत्यां यदलंभविष्णुर्मद्वद्विधात जगतीह जिष्णुः । किं चक्रमभ्येति न निष्कल के युपटास्वमात्मीययुलेऽपि शङ्क ॥५६। भिक्षाकृतेऽटनिशि मार्गतान्तश्चाणाक्य आगात्स्थविरीगृहान्तः । स्थाले विशाले परिवेशिताया, तबाभकाणा15 मथ लेपिकायाम् ।।५७।। एकेन बालेन तदन्तराले, क्षिप्तः करः प्रोप्णतया कराले । दृष्ट्वा तमूचे स्थविरा रुदन्तं, चाणा वावन्मूर्खमवम्यसन्तम् ।।५८।। पृष्टा सती साह तदा च तेन, साध्यानि पार्वाणि पुरव येन । आसाद्य चाणाक्य उपायमिष्टं, ययौ हिमाद्रि स ततोऽप्य दृष्टम् ।।५९।। तत्रास्ति यो पार्वतिको ननाथस्तेनास्य मंत्री प्रबभूव चाथ । इत्याह तं | सोऽवसरेऽथ नन्द, प्रोन्मूलयिष्याम इगं सकन्दम् ॥६०॥ राज्यं च भागद्वयतो विभज्यादास्याम एतस्य वयं धृतज्याः । कृस्येत्यथो तेऽप्यनुनन्दनिर्ग चेलमहास्मान इवापवर्गम् ।।६१॥ आभ्यन्तरग्रामपुरेषु शिष्टि, स्वां स्थापयामासुरवाप्य ||४०४।।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486