Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।३९७॥
पालग्गमित्तोऽवि न सो पएसो, जत्थोषइन्नो भुवणम्मि एसो।
जीवो समावज्जियपावलेसो, न पाविओ कत्थ य सुक्ख लेसो ।।६६।। व्याख्या-वालाममात्रोऽपि न हि स प्रदेशोऽस्ति यत्रावती? नैप जीवश्चतुर्दश रज्ज्वात्मके जीवलो के, किंभूतो जीब? सं सम्यगाजिता पापलेश्याः षड्विधा येन स तथाभूतः, परं कुत्रापि न प्राप्तः मुखलेश: जीवस्य तत्स्थान नास्ति यत्र नोत्पन्नः । यदुक्तम्
न सा जाइन सा जोणी, न तं ठाणं न त कुलं । न जाया न मुआ जत्थ, सम्ये जीवा अणतसो ।।१।। लोए असंखजोयणमाणे पइजोयणंगुला संखा । पइ तं असंख अंसा पइसमसंखया गोला ।।१।। गोला असंखनिगोओ सोऽणतजिओ जिय पई पएसो । अस्संख पइपएस कम्माणं वग्गणाऽणता ।।२।। पइबरगण अणता अणू य पइअणु अणंतपनाया । एवं लोगसरूवं भाबिज तह ति जिणवुत्ते ।।३।। तथा लेश्यास्वरूपमिदम्
मूलं १ साह २ पसाहा ३ गुच्छ ४ फले ५ भूमिपडिय ६ भक्खणया। सव्वं १ माणस २ पुरिसे ३ साउह | ४ झुझत ५ धणहरणं ६ ।।१।। इति लेश्यादृष्टान्ता जेयाः इति काव्यार्थः ।। अथ मानुष्यभवदुर्लभवमाह
सुदुल्लह पाविय माणुसत्तं, कुलं पवित्तं तह अज्जखितं ।
तत्तं सुणिता सुगुरूहि बुत्तं, तुम पमायायरणं न जुत्तं ।।६७।। व्याख्या-सुदुर्लभं प्राप्य मानुषत्वं नरजन्म, ततेाऽपि दुर्लभं कुलं पवित्रं उत्तमकुलजन्म, ततोऽप्यार्यक्षेत्रमासाद्य
।।३९७।।

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486