Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।३८५ ।।
बुद्धा वोढव्या भव्याsभव्याऽथवा नवोपायात् । मम गृहृतोऽपि यस्मादुक्तं हृदि स्फुरति नैचिन्त्यम् ॥ १०॥ तस्माद्युक्तमनूप परीक्षणं स्वजनसाक्षिकममूषाम् । इत्थं विमृश्य मनसि श्रेष्ठी श्रेष्टीकृतात्मपदः ||११|| उद्दण्डमण्डपाडम्बरमुइरमारचय्य निजगेहे । स्वज्ञातिजातिजनताममितामामन्त्रय भुक्तिकृते ||१२|| तदनन्तरमेष पुनर्नूतनताम्बूलपुष्पफलदानैः । सम्मान्य पौरवर्गं तत्प्रत्यक्षं स्पाः सर्वाः ||१३|| आहूय तत्कराजे समर्पयामास पञ्च शालिकणान् । वस्त्रन्थिनिवद्धान् पृथक् पृथक् व्यक्तमाख्यच ||१४|| याचे यदाहमेतास्तदा प्रवेया अवश्यमस्मभ्यम् । ताः प्रतिपद्य तथेति स्वस्थानमगुः सुगौरविताः ।। १५ ।। एतत् किमिति वितर्क कुर्वाणो जनगणोऽयमद्गेहम् । को वेत्ति कस्य चेतस्तत्त्वतत्त्वं वोऽपि ।। १६ ।। प्रचुराः पुराकरादिषु शालिकणा रक्षणं हिमेनेवाम् । वराह मुषष्ठीपिप्यामि ||१७|| इत्यालोच्य प्रथमा प्रोज्झाञ्चक्रे निरादरत्वेन । न हि गौरवं गुरूणां वचने खलु मन्दबुद्धीनाम् ||१८|| निस्तुपतामापायाता द्रुतं भक्षा द्वितीयकया । श्रेयस्कराः कराव्जप्रत्ता एते स्वयं गुरुणा ||१९|| उज्ज्वलचेले बद्ध्वा तृतीयवध्या महाप्रयत्नेन । भूषणकरण्डमध्ये प्रगोपितास्तातदलतया ||२०|| स्फुरद्गुरुतरचातुर्या तुर्या धुर्या समस्त कार्येषु । आकार्य बन्धु वर्ग पञ्च कणानुत्वणान् प्रददौ ॥ २२ ॥ एते प्रवर्द्धनीयाः पृथक्तथा संविधाय केदारम् । कार्यमिदं विस्मायें न हि सोदर्यः सुवासिन्याः ||२२|| इत्युक्तास्तेऽथ निर्ज ग्राममगुः प्रावृषि प्रवृष्टेऽददे । लघुकेदारे प्रसरञ्जलयोगात् प्रोप्तवन्तस्तान् ॥ २३॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्तया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामभूत् पूर्णः ||२४|| aat द्वितीये शालीनामाढकः समजनिष्ट | खारी तृतीयवर्षे कुम्भः प्रवभूव सुर्येऽथ ||२५|| कुम्भसहस्राण्यभवन्
।। ३८५ ।।

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486