Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 370
________________ उपदेश ||३४८|| कर्णनरसोन स्वासकालमृत्युं कथमेव आसादयेत् ? परं श्रोगेन्द्रियं दुर्निवारप्रसरं स्यादिति भावार्थ: । अथ धोत्रे. यिदोषोपरि दृष्टान्तमाह अत्रैव वसन्तपुरे परैः परैवनाविनिवेशे । यत्र वसन्ति वसन्ताः सन्तः प्रसरन्महामोदाः ||१|| तत्रास्ते ननिरस्तेलोकको प्रमोदसन्दोह । रविरिवविकसद्धामा नश्यच्छघामास्यतास्यामः ||२|| धनव इव यः समुदघा धनदो धनदोsथना महात्यर्थम् । भार्या तस्य सुभद्रा स्वकीयपत्युः स्फुरद्रा ||३|| वाणिज्यार्थ देशान्तरं प्रतस्थेऽन्यदा स धनदाख्यः । eesri पण्यप्राग्भारं भूरिलाभकृते ॥ ४ ॥ अथ तत्रैव कुतोऽन्यागाद्रागानुकृतकिन्नरप्रकरः । यः पुष्पशालनाम्ना प्रसिद्धिभावगायनप्रवरः ||५|| सद्गीतगानपानप्रवणाः प्रगुणा बभूवुरिह लोकाः । यम्मधुरध्वनिपुरतः पिकोऽपि को रागचक्षुः ||६|| गुड इव माधुर्यरसात् प्रजाभिरिव मक्षिकाभिराकीर्णः । स कदाचिद्गीतज्ञो गायन् गीतानि राजपथे ||७|| दशेय सुमायाश्रेटी भिचलवाक्यपेटीभि: । तम्मधुरध्वनिलुब्धाः कुरङ्गय इव तस्थुरेकाग्राः ॥८॥ वेलाव्यतिक्रमे सति महति गतास्ताः स्वमोक ईश्वर्या निर्भरितास्ततस्ताः परुपाक्षरया गिरा बाढम् ||९|| ऊचे ताभिः स्वामिनि मैवं कुरु रोपपोषमस्मासु । स्थितमेतावत्काल श्रोत्रपुटापेयगेय रसिकतया ॥१०॥ यद्यवं तद्गेयं तदा मतद्वातिथिताम् । नेतव्यं युष्माभिर्यथा तथा तस्य सान्निध्यात् ||११|| प्रतिपेदेऽदस्ताभिस्ततोऽन्यदा देवतामहाये | यात्रोत्सवे प्रवृत्ते मिलिते नारीनरप्रकरे || १२ || प्रारब्धे मधुरध्वनिगाने पानेऽमृतस्य कर्णपुटे । तस्मिन्नेव सुभद्रा संप्राप्ता तं विलोकयतुम् ||१३|| तावद्गीससमाप्तौ स पुष्पशाल सुखेन सुब्बाप । सद्यो त्रिलोकः प्रपद्य वैत्यस्व पूठ सप्ततिका ।। ३४८।।

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486