Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ५४२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यो वर्त्तते, परमन्ये साधवः साध्व्यश्च सर्वथैवैतादृशा न जवंतीत्यचलचित्तं राजानं ज्ञात्वा दकः प्रत्यक्षीभूय तत्प्रशंसापूर्वकं तस्मै एकं हारमश्र गोलकइयं च समर्पपित्वा स्वर्ग गतः राज्ञापि सहारणायै समर्पितः, गोलकइयं च नंदायै समर्पितं तदोत्पन्नेया नंदया स्तंने तङ्गोलकच्यमास्फालितं, तदैकरूमा फोलकात्कुं मलइयं निःसृतं द्वितीयाञ्च कौमयुगलं निःसृतं तदा नंदरायतीव हृष्टा पश्चात्कपिलामाकार्य राज्ञोक्तं त्वं साधूनां दानं देहि ? - योक्तं नैतत्कार्य मम समर्पणीयं, अन्यत्सर्वमपि करिष्यामि तदा राज्ञा बलात्कारेण दानं दापयितुमारब्धं तदा तयोक्तमहं न ददामि, दवयं ददाति तां मुक्त्वा नृपः कालसौकरिकमाहूयोक्तवान्, महिषमारणं त्यजेति तेनोक्तं नाहं प्राणवल्लनां हिंसां त्यजामि तदा राज्ञा सोंधकूपे प्रप्तिः, तथापि स तत्र पंचशतसंख्याकान् कर्द्दममृत्तिकामयांश्चित्रंमहिषानालेख्य मा रयति, तदा राज्ञा ज्ञातं सत्यं जिनवचो नान्यथा जवति परमेदं तीर्थकरो विषयम 'मनसि महानंद प्राप । इति दर्झरांकदेवसंबंधः सप्तषष्टितमः ॥
॥ मूलम् ॥ - केसि चिय परलोगो । अन्नेसिं इ होइ इद लोगो ॥ कस्सवि न
For Private And Personal
मालाटा.
॥ ५४२ ॥

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603