Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेडा
॥५॥
सगणिनाम्नाऽाचार्येण, जिनवचनानां य उपदेशस्तस्य यत्कार्य, तस्य माला श्रेणिः परंपरेतिमालाटी, यावत. तया कृत्वा मालेव स्त्रगिव, विविधानि विविधप्रकाराणि उपदेशरूपाण्यदराणि, ता. न्येव कुसुमानि यस्यां सा, एतादृशी कशिता, सुशिष्यवर्गस्य, शोलनाः शिष्यास्तेषां वर्गः समूहस्तस्य, तेषां पठनार्थमित्यर्थः ॥ ४० ॥
॥ मूलम् ।।-संतीकरी वुट्ठीकरी । कल्लाणकर सुमंगलकरी अ॥ होइ कहगस्स प. रिसाए । तहा य निवाणफलदाई ॥ १॥ व्याख्या- संतीति' क्रोधादीनां शांतिकरी, झानादिगुणानां वृश्किरी, कल्याणकरी, इह लोके धनादिसंपत्तिः, परनवे वैमानिकस्तिस्याः करी, सुमंगलकरी मांगल्यदाधिनी नवति. कस्य ? कश्रकस्य वक्तुः, अथ च पर्षदः श्रोतुरपि मांगल्यकारिणी नवति. तया परलोके निर्वाणफलदायिनी जवति. एतत्कथनात् श्रवणादपि च महत्फलं जायते. इत्यर्थः ॥ १ ॥
॥ मूलम् ।।- समप्प३ इसमो । मालानवएसपगरणं पयः ॥ गाहाणं सवाणं । पंचसया चेव चालीसा ॥ ४२ ॥ व्याख्या-वति' इदं करितमुपदेशमालाप्रकरणं '.
पए
For Private And Personal

Page Navigation
1 ... 598 599 600 601 602 603