Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 601
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश वृत्ति 'अत्रास्मिन् स्थले ' समप्पति ' संपूर्णीक्रियते, 'पयननि' प्रश्रमत प्रारच्यापर्य- तं यदा गण्यते, तदा सर्वासां समग्राणां गायानां बंदो विशेषाणां संख्या 'चेवत्ति' निश्चये पएलन, पंचशतानि चत्वारिंशदधिकानि गाथानां नवति. नपरितनास्तु प्रोपगाया इत्यर्थः ॥धशा हा ॥मूलम् ॥-जावय लवणसमुद्दो । जावय नस्कत्तमंमिन मेरु | तावय रश्या माला । जयंमि श्रिरथावरा होन ॥ ४३ ॥ व्याख्या-' जावय इति ' यावत्पर्यतं लवणसमुःशाश्वतो वर्त्तते, यावत्पर्यंतं च नक्षत्रेण मंमितः शोनितो मेरुपर्वतस्तावत्पर्यंत रचितेयमुपेदशमाला ' जयंमिनि' जगतिविषये स्थिरमिव शाश्वतव्यमिव स्थावरा स्थिरा नवतु ॥ ३ ॥ ॥ मूलम् ॥-अस्करमत्ताहीणं । जं चिय पढियं अयाणमाणेणं ॥ तं खमद मन सवं । जिणवयणविणिग्गया वाणी ॥ ४ ॥ व्याख्या-'अस्कर इति ' अक्षरेण मात्रयाऽश्रवा दी नं न्यूनमुपलक्षणादधिकं वा, अत्र ग्रंथे यत्किंचिन्मया पठितं नणितं, कीदृशेन मया ? अ मैं जानता, तंशब्देन तद् हीनाऽधिकाचरत्वादिदूषणं मम संबंधि, सबै समग्रं कमतां ? जिनव. दनाजिनमुखादिनिर्गता निःसृता, एतादृशी वाणी श्रुतदेवी ॥ ५ ॥ ॥५ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 599 600 601 602 603