Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
उपदेश हो । सुगइफलबंधणी जयश् ॥ ३८॥ व्याख्या-'जिणवयणति ' जिनवचनं हादशांगरूपं,
तदेव कल्पवृक्षो मनोऽत्नीष्टदायकस्तरुः, कीदृशः? अनेकसूत्रार्थरूपा याः शाखास्ता निर्वस्ती. पक्षणों विशालः, पुनः कीदृशः? तपोनियमरूपाः कुसुमगुवाः पुष्पस्तवका यस्मिन्नेतादृशः, पु.
नः कीदृशः? सातिदेवमनुजरूपा, तवं यत्फलं तस्य बंधनं निष्पनियत्रैतादृशो जिनवचनकल्पवृतो जयति, सर्वोत्कर्षण वर्त्तते इत्यर्थः ॥ ३० ॥
॥ मूलम् ||-जुग्गा सुसाहुवेर-ग्गिाण परखोगपचिपाणं च ॥ संविग्गपरिकाणं । दायवा बहुसुआणं च ॥ ३० ॥ व्याख्या-'जुग्गा ति ' श्यमुपदेशमाला योग्या, केषां योग्या? सुसाधूनामश्र च वैराग्यवतां सुश्रावकाणां योग्या. परलोकसाधने प्रस्थितानामुद्यमवतामेतादृशानां संविग्नपदिकाणां साधूनां योग्या, च पुनर्बहुश्रुतानां दातव्या, पंडिताना मेवानंददायिनी, न तु मूर्खाणामित्यर्थः ॥ ३ ॥
॥ मूलम् ॥–श्य धम्मदासगणिणा | जिरावयणुवएसकन्जमालाए ॥ मालव विविह- कुसुमा । कहिया सुसीसवग्गस्स ॥ ४० ॥ व्याख्या-'श्यत्ति' इत्यमुना प्रकारेण धर्मदा
For Private And Personal

Page Navigation
1 ... 597 598 599 600 601 602 603