Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
॥ मूलम् ।।-नवएसमालमेअं । जो पढ सुण कुण वा हिअए ॥ सो जाण अ. मालाटा,
प्पदि । नाकग सुहं समायर ॥ ३६ ॥ व्याख्या-' नवएसत्ति ' उपदेशमालामेतां यः ՈԱԱ մ է: पति, यः शृणोति, वाऽयवा हृदये करोति, तदर्थ हृदये नावयतीत्यर्थः, स पुमानात्महित.
मिहपरलोकसाधनरूपं जानाति, ज्ञात्वा च हितं शुन्नं समाचरति, सम्यक्प्रकारेणात्महित. माचरतीत्यर्थः ॥ ३६॥
॥ मूलम् ||-धंतमणीदामससिगणिहि-पयपढमरकरालिहाणेणं ॥ नवएसमालपगर. णं । मिणमो रअं हियठाए ॥ ३३ ॥ व्याख्या-'धंतत्ति ' धंतशब्द १ मणिशब्द २ दामशब्द ३ शशिशब्द ४ गणितशब्द ५ एतेषां पदानां यानि प्रथमादराणि, धकारमकारदकार.
सकारगकारणिकारलक्षणानि, तैरन्निधानं यस्य तेन, एतावता धर्मदासगणिनेत्यर्थः - मिग-2) श्री मो इति' इदमुपदेशमालाप्रकरणं 'रअंति' रचितं ' हियठा एत्ति' आत्महितार्थं परेषां | हितार्थ चेत्यर्थः ॥ ३५ ॥
॥ मूलम् ॥-जिणवयणकप्परुरको । अगसुनछसाहा विचिनो ॥ तवनियमकुसुमगु.
For Private And Personal

Page Navigation
1 ... 596 597 598 599 600 601 602 603