Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 596
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटा. ॥५३॥ माणि तस्य प्राणिनो ज्ञानावरणीयादीनि कर्माणि गुरूणि वर्तते, अतो जाननपि स धर्म न करोतीत्यर्थः ॥ ३१ ॥ ॥मूलम् ॥-धम्मचकाममुरकेसु । जस्स नावो जहिं जहिं रम ॥ तो वेरग्गरसमय । न इमं सवं सुहावे ॥ ३२ ॥ व्याख्या-'धम्म इति ' धर्मार्थकाममोकेषु चतुर्पु पुरुपार्थेषु मध्ये यस्य प्राणिनो नावोऽन्निप्रायो ' जहिं जहिंति ' यत्र यत्र निन्ननिन्नपदार्थेषु र. मते वर्तते, तस्माद्वैराग्यस्यैकांतो रसो यस्मिन् तवैराग्यरसमयमिममुपदेशमालाप्रकरणं सवं इति ' सर्वप्राणिनां न सुहावेति' न सुखयति, सर्वेषां सुखं नोत्पादयति, किंतु वैराग्यवतामेवेत्यर्थः ॥ ३२ ॥ ॥ मूलम् ॥-संजमतवालसाणं । वेरग्गकहा न हो कनसुहा ॥ संविग्गपरिकाणं । हुऊ व केसिंचि नाणीणं ॥ ३३ ॥ व्याख्या-'संजम इति' संयमे सप्तदशविधे, अथ च तपसि अलसानां प्रमादिनामेतादृशानां पुरुषाणां वैराग्यकथा वैराग्यवा" न नवति कर्णसु. खा, प्रमादिनां वैराग्यवानी न रोचते इत्यर्थः. संवेगपकवतां मोक्षानिलापवतामित्यर्थः 'हु. ॥५॥३॥ ૭૫ For Private And Personal

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603