Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
एए
शमालयोपदेशपरंपरथा कि कार्य ? बहुकर्मणामियमुपदेशमालापि न कार्यकारीत्यर्थः ॥
श्णामालाटी, ॥ मूलम् ॥-चरणकरणालसाणं । अविणयबहुलाण सययमजोगमिणं ॥ नमणी स.. यसहस्सो। श्रावन कुबन्नासस्स ॥ ३० ॥ व्याख्या-चरणे पंचमहाव्रतादिके, करणे पिंझविशुद्ध्यादिरूपेऽलसानामालस्यवतामेतादृशानां, पुनरविनयो पुर्विनीतत्वं, तेन बहु, एतादृशानां पुरुषाणां मिणं इति ' इदमुपदेशमालाप्रकरणं 'सययमजोगमिति ' सततं निरंतरमयोग्यं, एतादृशेन्यो न देयमित्यर्थः, 'न इति' निषेधे न मणिमणिनामरत्नं शतसहस्रमूल्य आबद्ध्यते कुत्सितनासस्य कुत्सितकांतेः काकस्येत्यर्थः, काकस्य लक्ष्मूल्यमणेः परिधापनं. न योग्य, यतः काकस्य मणेरयोग्यतैवेत्यर्थः ।। ३० ॥
॥ मूलम् ॥ -नाऊण करयलगया-मव सप्लावन पहं सवं ॥ धम्ममि नाम सिज । कम्माई से गरूआई॥३१॥ व्याख्या-' नामपत्ति ' ज्ञात्वा करगतामलकवत् सन्ना- एए॥ वतः सत्यबुद्ध्या सर्व ज्ञानादिरूपं 'पहं इति' मोक्षमार्ग ज्ञात्वाप्ययं जीवो धर्मविषये, ना. मेति संन्नावनायां 'सिजत्ति' विषीदति प्रमादी नवति, इत्यत्रार्थे कि कारणमित्याह-क
For Private And Personal

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603