Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
उपदेश-हिताः 'पविहरंतित्ति' स्वेच्या विचरंति पावस्थादयः प्रमादिनः, जिनवचनं जिनवाक्यं,
तस्मात् 'बाहिरावि यत्ति' बाह्याः, पूर्वं शुई चारित्रं प्रपाल्य पश्चात्प्रमादिनो जाताः 'ते. पए नत्ति ' तेऽपि ‘पमाणंति' प्रमाणं न कर्त्तव्याः, साधुत्वेन न गणनीया इत्यर्थः ॥२५॥
॥मूलम् ।।-हीणस्सवि सुइपरू-वगस्स संविग्गपरकवायस्स ॥ जा जा हविज जयणा । सा सा से निऊरा होश ।। १६ ।। व्याख्या-'हीणस्स इति' हीनस्यापि, किंचितरगुणेन शिथिलस्यापि शुक्ष्मरूपकस्य शुभनाषकस्य संविग्नानां संवेगमार्गिणां पक्षपातो यस्यैताहशस्य ' जा जा इति ' या या यतना बहुदोषवस्तुवर्जनाऽल्पदोषवस्तुग्रहणरूपा न. वेत, सा सा यतना ‘से इति' तस्य पुरुषस्य निर्जरा कर्मक्षयकारिणी नवति. ॥ २६ ॥
॥ मूलम् ॥-सुकाश्यपरिसुई। सर लाने कुण वाणिन चिठं ॥ एमेवय गीयो। आयं दिठं समायर ॥ १७॥ व्याख्या- सुक्काइ इति ' शुक्ला दिना राजदेयच्यादिना प. रिशुई, राजदेयझ्यादिनिष्कासनपूर्वकं पश्चाल्लाने जायमाने सति 'कुणइत्ति' करोति 'वानित्ति' वणिक चेष्टां व्यापाररूपां, एवमेव च गीतार्थः शास्त्रज्ञोऽपि आयं लानं दृष्ट्वा स
ए॥
For Private And Personal

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603