Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 594
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाट. ॥५ ॥ माचरति, स्वल्पदोषं बहुलानं वस्तु यतनया करोतीत्यर्थः ॥ १७ ॥ ॥ मूलम् ॥–श्रामुक्कजोगिणुच्चिय । हव थोवावि तस्स जीवदया ॥ संविग्गपरकज. यणा । तो दिठा साहुवग्गस्स ॥ २७ ॥ व्याख्या-'आमुक्त इति ' आ समंतान्मुक्ताः संयमयोगाः संयमव्यापारा येनैतादृशस्य 'चिय इति' निश्चयेन यदि नवति स्तोकापि स्वल्पा. पि तस्य मनसि जीवदया' नवति 'संविग्गपरकत्ति' संविग्नपक्षस्य मोक्षान्निलाषिणः सतो यतना जीवदया ' तोत्ति' सा दिष्टा तीर्थकरैः, मोक्षानिलाषित्वानदीययतना प्रमाणमित्ययः, कस्य यतना? साधुवर्गस्य ॥ २०॥ ॥ मूलम् ॥-किं मूसयाण अत्रेणं । किं वा कागाण कणगमालाए ॥ मोहमलखवलियागं । किं कज्जुबएसमालाए ॥ २० ॥ व्याख्या-'किं मूसयाणत्ति ' मूषकाणामर्थेनाडाखूनामर्थेन स्वर्णादिकेन किं ? अपि तु न किमपि प्रयोजनमित्यर्थः, वाऽथवा काकानां कनकमालया किं ? स्वर्णमालया कि कार्य ? अपि तु न किमपोत्यर्थः, इति दृष्टांती, 'मोहमलखवलिआणत्ति ' यो मिथ्यात्वादिकर्ममलस्तेनाऽवलिप्तानामेतादृशानां पुरुषाणामुपदे ॥५ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603