Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेशप जं साहुकरगिजं ॥ २३ ॥ व्याख्या-कंतारेत्ति ' कांतारो महाटवी, रोहत्ति ' रोधो मालाट.
JO राजविग्रहादौ दूर्गरोधः, 'माणति' विषममार्गचलनं 'नमत्ति' दुनिककालः 'गेलन्न - ॥जय ति' ग्लानत्वं, इत्येवमादिषु कार्येषु विषये 'सबायरेणत्ति' सर्वादरेण सर्वशक्त्या 'जयणा
इत्ति' यतनया यतनापूर्वकं 'कुणइति' करोति यत्साधुकरणीय, साधूनां कर्त्तव्यं नवति तत्.५
॥ मूलम् ॥-आयरतरसंमाणं । सुदुक्कर माणसंकडे लोए ॥ संविग्गपरिकअत्तं । नसन्नेन फुझं कान ॥ २४ ॥ व्याख्या-'आयर इति' आदरतरेणाऽत्यादरेण संविज्ञत्वेन स. न्मानं सुसाधूनां सन्मानकरणं सुदुःकरमतिशयेन दुर्लन्नं, मानोऽहंकारस्तेन 'संकडे इति' नृते, एतादृशे लोके संसारे संविग्नपक्षिकत्वं संवेगपक्षानुरागित्वं. अवसन्नेन श्लथाचारेण 'फुलं इति' स्फुटं प्रकटं 'कात्ति' का उर्लन्नं नवति ॥ २४ ॥
॥ मूलम् ||-सारणनविग्गा जे । गनिग्गया पविहरंति पासहा ॥ जिणवयणबाहि- जए॥ रावि य । ते अपमाणं न कायवा ॥ २५ ॥ व्याख्या-'सारण इति ' सारणं विस्मृतस्य स्मारणं, दमिचं कुर्वित्यादि पुनः पुनः शिका. तयोहिमाः संतो ये गवनिर्गताः समुदायावर
For Private And Personal

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603