Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
मालाटो,
॥७॥
कारे नत्सूत्रं प्रज्ञापयन नापयन् कुमार्गे प्रवर्तयन्नेतादृशो शेयो विश्वासघातकतुल्य इत्यर्थः
॥ मूलम् ॥—सावजजोगपरिव-जपान सव्वुत्तमो जश्धम्मो ॥ बीन सावगधम्मो । तन'संविग्गपरकपहो ॥ १७ ॥ व्याख्या- सावज इति' सावद्ययोगा: सपापयोगास्तेषां परिवजणा इति ' परिवर्जनेन सर्वसावद्ययोगत्यागेनेत्यर्थः, सर्वोत्तमः सर्वोत्कृष्टो यतिधर्मो नवति, स प्रश्रममार्गः १ हितीयः श्रावकधर्मोऽपि मोक्षमार्गः २ तृतीयः संविग्नपदः संविग्नपदमार्गः ३ एते त्रयोऽपि मोक्षमार्गा इत्यर्थः ॥ १७ ॥
॥ मूलम् ॥ लेसा मित्रदिठ्ठी। गिहिलिंगकुलिंगदवलिंगेहिं ॥जह तिन्निन मुस्कपहा । संसारपहा तहा तिन्नि ॥ २० ॥ व्याख्या- सेसा इति ' एतक्ष्यतिरिक्ताः शेषा अन्येऽपि मिथ्यादृष्टयो झेयाः, ते के? इत्याह-गृहिलिंगा गृहिलिंगधारिणः, कुलिंगा नरमकादर यः, व्यलिंगा इव्यतो यतिवेषधारकाः 'जह इति ' यथा तिन्निननि ' त्रयोऽनंतरगाथायां * मोहमार्गा नक्तास्तथैतेऽपि त्रयो गृहिलिंगादयो मिथ्यादृष्टिनेदाः 'संसारपहा इति ' संसा
रमार्गा झेयाः ॥ २० ॥
For Private And Personal

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603