Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 597
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, नपदेश-राव' नवति वा केषांचिद् ज्ञानिनां कर्णसुखकारिणी वैराग्यकया, न तु सर्वेषां ॥ ३३ ॥ ॥ मूलम् ॥-सोकग पगरणमिणं । धम्मे जान न नऊमो जस्स ॥ न य जणियं वे. ॥ ॥ रग्गं | जाणिज अणंतसंसारी ॥ ३४ ॥ व्याख्या-' सोकणत्ति' श्रुत्वेदं प्रकरणमुपदेशमा लारूपं 'धम्मेति' धर्मविषये यस्योद्यमो न जातो नोत्पन्नः, न च जनितमुत्पन्नं वैराग्यं पं. चेंशियविषयत्यागरूपं, तदैवं ज्ञेयं यदयमनंतसंसारी वर्तते, अनंतसंसारिणां बदूपदेशेनापि वै. राग्यं नोपजायते इत्यर्थः ॥ ३४ ॥ मूलम् ॥-कम्माण सुबहुअाणु-वसमेण नवगन इमं सवं ॥ कम्ममलचिक्किणाॐ गं । वच्च पासेण नननं ॥ ३५ ॥ व्याख्या-कम्माणत्ति ' सुबहूनां कर्मणामुपशमेन कयोपशमेन, तजातीयावरणकयेनेत्यर्थः, 'इमंनि ' प्रत्यहं सर्वमुपदेशमालारूपं तत्वार्थसं. दोई ‘नवगनि ' प्राप्नोति. कर्ममलेन निविकं लिप्तानां गाढावत्रकर्मणामित्यर्थः, एताह- शानां पुरुषाणां ' बच्चत्ति ' बहिर्बजति पार्श्वन नूत्वा, हृदये तु न प्रविशतीत्यर्थः । नन्नत्तंति' कश्यमानमप्युपदेशमालाप्रकरणं ॥ ३५ ॥ ॥एएच ॥ For Private And Personal

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603