Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो.
उपदेश- सन्ना अपि श्लथा 'अपि, प्राकृतत्वादंवसन्नशब्दस्य पूर्वनिपातः, येन कृत्वा कर्म ज्ञानावर-
Jणीयादि विसोहंतित्ति' प्रतिक्षणं कृपयंति. ॥ १४ ॥ ॥५५॥ ॥ मूलम् ॥-सुई सुसाहुधम्मं । कहे निंदा'य नियमायारं ॥ सुतवस्सिाणं पुर
हो सबोमरायणी ॥ १५ ॥ व्याख्या-'सु'इति' शुई निरवयं सुसाधुधर्म कांत्यादिदशनेदं कायति लोकानामग्रे 'निंदति ' निंदति निजकं स्वकीयमाचारं शिथिलत्वादिकं, “ सुतवस्सियाणंति सुतपस्विनां सुसाधूनां 'पुरनत्ति ' पुरतोऽग्रे ' होशत्ति' नवति,
सोमरायणिनत्ति ' सर्वेन्योऽप्यवमरात्रिको 'लघुः, अद्यदीक्षितेन्योऽपि स्वमात्मानं लघुमे. व मन्यत इत्यर्थः ॥ १५ ॥
॥ मूलम् ॥-वंदनवि वंदवे । किश्कम्म कुण कारये नेय ॥ अत्तठा नवि दिरक। देश सुसाहूण वोहे ॥ १६ ॥ व्याख्या-वंदति' वंदते संविग्नान लघून साधूनपि, परं 'नवि वंदवेशति ' तेषां पार्वादात्मनो वंदनं न कारयति. कृतिकर्म विश्रामणादि करो ति स्वयं संविनसाधूनां, ‘ कारये नेयति' न च, न कारयति तेन्यो विश्रामणादि; 'अत्ता
॥
५॥
For Private And Personal

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603