Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ५८४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ले । इयंमि जयला न सेसेणं ॥ १२ ॥ व्याख्या -' नित्रय इति निश्वषनयमते परमार्थवृत्त्या इत्यर्थः, चरणस्य चारित्रस्योपघाते जायमाने सति ज्ञानदर्शन विनाशोऽपि नवति, व्य हारनये तु चारित्रनाशे श्राश्रवसेवनेन ज्ञानदर्शने जवतो वा न वा ॥ १२ ॥
॥ मूलम् ॥ - सुरज सुचरणो । सुन सुसावगोवि गुणकलिन || नसन्नचरणकरणो । सुप्रइ संविग्गपरकरुई || १३ || व्याख्या - सुप्रइत्ति शुद्ध्यति निर्मलो जवति यतिः 'साधुः सुचारित्रः, शुद्ध्यंति शुझे नवति सुश्रावकोऽपि गुणकलितो ज्ञानादिगुणसहितः, अवसन्नं शिथिलं चरणमय च करणं यस्यैतादृशः संविग्नपरुचिः, संविग्ना मोक्षांनिलाषिः साधवस्तेषां पतत्क्रियायां रुचिर्यस्य, सोऽपि शुद्ध्यति शुद्धो नवति ॥ १३ ॥
॥ मूलम् ॥ - संविग्गपस्कियाणं । लरकणमेयं समासन' नणियं ॥ नसन्नचरण करणावि । जेवि कमं विसोदंति ॥ १४ ॥ व्याख्या- ' संविग्ग इति ' संविग्ना मोक्षानिलाषिराः साधवस्तेषां पक्षो विद्यते येषां ते, तत्क्रियानुष्ठानरक्ता इत्यर्थः तेषां पुरुषाणामेतल्लक्षणं समासतः संक्षेपतोणितं कथितं तीर्थंकरदेवैरित्यर्थः, ये ' नसन्नत्ति ' चरणकरणयोरव
For Private And Personal
मालाटी.
॥ ८५ ॥

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603