Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश-
॥५॥
नानुजानामीति नवकोटिसहितं नणित्वा कथयित्वापि, सदेव च यत्प्रत्याख्यातं तदेव पापं मालाटी, यः पुनर्निषेवते, स प्रत्यदं मृषावादी शेयः, स यादृशं वदति तादृशं न करोतीत्यर्थः, च पु. नायाशब्देनांतरंगाऽसत्यत्वं, निकृतिश्च वाद्यासत्यत्वं, तयोः प्रसंगो यस्य स एतादृशो शेयः.
॥ मूलम् ॥-लोएवि जो ससुगो । अलिअं सहसा न नासए किंचि ॥ जइ दिरिकनवि अलिअं । नासा तो किंचि दिरकाए ॥ ॥ व्याख्या-'लोए इति ' लोकेऽपि यः स. शुको जवति, पापन्नीरुवति, स सहसाऽविमृश्य किंचिदप्यलीकं न नापते. अथ यदि दीतितोऽपि सन्, गृहीतचारित्रोऽपि सन् अलीकमसत्यं 'नासनि' नाषते ' तो इति' तहिं दीक्षया किं ? अपि तु न किमपीत्यर्थः ॥७॥
॥ मूलम् ॥-महत्वयअणुवयाई । उमिनं जो तवं चर अन्नं ॥ सो अन्नाणो मूढो । ना.) बाबुको 'मुणियवो ॥ ए ॥ व्याख्या- महत्वय इति' महाव्रतानि साधूनां, अणुव्रतानि च ॥ २॥ श्राज्ञनां, तानि ‘उमित्ति' मुक्त्वा योऽन्यत्नपश्चरति, महाव्रताऽणुव्रताऽतिरिक्तं तपःकष्टादि करोति, सोऽझानी मूर्खः पुमानज्ञानकष्टकारीत्यर्थः, नावा नौकया हस्तप्राप्तयापि 'बुझोति'
For Private And Personal

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603