Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 584
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटा. नपदे कंतो। कस्साएसा कुण सेसं ॥ ५ ॥ व्याख्या-आणाएति' चिय इति' निश्चयेन 1 'आगाएत्ति' आइयैव चरणं चारित्रं, जिनाझापालनमेव चारित्रमित्यर्थः, तनंगे आज्ञानं. ॥॥ गे च कृते सति हे शिष्य जानीहि किं न नममिति. आज्ञानंगे सर्वमेव नग्नमित्यर्थः, प्रा. झां जिनाझामतिक्रांतो, यदि जिनाझोलंधिता, तर्हि कस्यादेशात् शेषमनुष्ठानादि करोति ? आझांविनाऽनुष्ठानादिकरणं विबनैवेत्यर्थः ॥ ५॥ ॥ मूलम् ॥-संसारो अ अणंतो । नळुचरित्तस्स लिंगजीवस्स ॥ पंचमहत्वयतुंगो । पा- गारो निलिन जेण ॥६॥ व्याख्या- संसारो इति' संसारश्चतुर्गतिब्रमणरूपोऽनंतो जे यः, कस्यानंतः संसारः ? ब्रष्टचारित्रस्य, कीदृशस्य ? लिंगेन मुखवस्त्रिकारजोहरणादिरूपेण वेषेण यो जीवतीत्येवंशीलस्य, पंचमहाव्रतरूपस्तुंग नच्चः प्राकारो उर्गो येन निलिनत्ति' नेदितो नेदं प्रापितः, निर्लाग्यशेखरस्य तस्याऽनंतसंसारित्वं नवतीत्यर्थः ॥ ६॥ ॥ मूलम् ॥—न करेमिति नणिता । तं चेव निसेवए पुणो पावं ॥ पञ्चरकमुसावा । मायानिगश्पसंगो य ॥ ७ ॥ व्याख्या-न करेमित्ति' न करोमि, न कारयामि, कुवैत ॥५७१। For Private And Personal

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603