Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥७॥ Masti कस्मिन् भ्रमति ? जरामरणउर्गे जरामरणैईर्गेऽतिगहनेऽनंतसंसारे चिरकालं ब्रमतीत्यर्थः । ॥ मूलम् ॥-जन तरसि धारनं । मूलगुणनरं सनत्तरगुणानरं च ॥ तो मुत्तूण तिनूमं । सुसावगत्तं वरतरं नेयं ॥१॥ व्याख्या- जाति ' यदि हे नव्यजीव न तरसिशकोषि धारयितुमुझोढुं न समर्थो नवसि, मूलगुणानरं पंचमहाव्रतनारं, कीदृशं? सनत्तरगु. गन्नरमुत्तरगुणानां समित्यादीनां नरेण नारेण सहवर्तमानमेतादृशं 'तो' तर्हि नूमित्रयं, जन्मभूमिर्विदारनूमिर्दीवानूमिश्चेति नूमित्रयं 'मुत्तूपत्ति' त्यक्त्वा सुश्रावकत्वं वरतरमतिशयेन वरं श्रेष्ट वरतरं झेयं ॥१॥ ॥मूलम् ॥ अरिहंतचेश्आणं । सुसादुपूारन दढायारो ॥ सुसावगोवि वरतरं । न साहुवेसेण चुअधम्मो ॥ २ ॥ व्याख्या-'अरिहंत इति ' अर्हच्चैत्यानां जिनबिंबानां पूजासु तत्परः, सुसाधूनां सम्यक् साधूनां पूजासु सत्कारसन्मानादिरूपासु रतः, दृढाचारोऽणुव्र- तादिपालने कुशलः, एतादृशः सुश्रावको वरतरं अतिश्रेष्टः, परं साधुवेषेण व्युतधर्मो भ्रष्टधर्मो वेषधार्यपि न समोचीनः, आचारचष्टेन वेषधारणेन न किंचिदपि फलमित्यर्थः ॥२॥ ॥ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603