Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटो,
॥५
॥
इति ' नक्षितं अन्यैः कैश्चित्कृषीवलैः सर्वं बीज पन्नमिति ' नुप्त्वा निष्पादित, कैश्चिदई नहितं, अर्धं चोतं. केचित्कृषीवला नुप्त्वा 'उत्तुगयंचत्ति' नजदेव धान्यं त्रिविषये 'खुमं. तित्ति ' कुट्टयति गृहे समानयनार्थ, संत्रस्ता नयनांतलोचनाः संतः, पश्चागृह्यते राजसेवकै. रित्यर्थः ॥ ए६ ॥ अत्रोपनयमाह
॥ मूलम् ॥-राया जिणवरचंदो। धम्मविरहिन य कालो निब्बीन ॥ कम्मन्नूमी य खित्ताणि । चत्तारि पुरिसा कासववग्गु ॥ ए७ ॥ व्याख्या-'राया इति' राजा तु जिनवरचंइस्तीकरदेवः धर्मविरहितो धर्मरहितः कालो निर्बीज इत्युच्यते. निर्गतं बीजं धर्मरूपं य. स्मात. अत्र क्षेत्राणि कानि ? पंचदशसंख्याकाः कर्मन्नमयः क्षेत्राणि कथ्यं ते. 'चत्तारित्ति' चत्वारोऽसंयतसंयतदेशविरतपार्श्वस्थरूपाः पुरुषाः ‘कासववग्गुत्ति' कर्षकवर्गः कथ्यते. तत्र
॥ मूलम् ॥ असंजएहिं सवं । खश्यं अहं च देसविरइए ॥ साइहिं धम्मबीअं । न- नं नीअं च निप्पत्तिं ॥ ए0 ॥ व्याख्या-'असंजएहिंति' असंयतैरविरतैः सर्वमेत इर्मरूपं बीजं 'खश्यंत्ति ' नक्षितं, पुनर्देशविरतैः, देशेन विरता देशविरतास्तैः स्थूलप्राणातिपातवि
॥
॥
For Private And Personal

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603