Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 579
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ||५७६ || www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दरं । तनुंवि तवसंजमा अहि ॥ ए४ ॥ व्याख्या -' कंचण इति ' श्रथ व्यंपूजाजावपूजयोजी व पूजा विशेषमाह - कंचनं स्वर्ण, मारायश्चंदकांतायाः, तेषां सोपानानि यत्रैतादृशं स्तंज्ञानां सहस्रेोच्छ्रितं विस्तीर्णमेतादृशं पुनः कीदृशं ? सुवर्णमयं तलमधोजागो यस्यैता - दृशं जिनमंदिरं यः कोऽपि पुमान् कारयेत्तस्मादप्येतादृग्जिन मंदिरकरणादपि तपःकरणं 'संजमोति चारित्रपालनमधिकमतो जावपूजाधिकेत्यर्थः ॥ ७४ ॥ || मूलम् || - निब्बीए निस्के । रन्ना दिवंतराव अन्नान || आणणं बी । इह दिनं कासव जणस्स || ५ || व्याख्या - निब्बीए इति ' निर्बीजे वीजमात्रमपि यस्मिन्न मित्येतदुर्नि दुष्टकाले 'रन्ना इति ' राज्ञा लोकार्थं द्वीपांतरादन्यपादानायितं कति ' श्रानाय्य पश्चात्तद्वीजं धान्यबीजं ' इह इति ' अस्मिन् लोके ' दिन इति ' दत्तं 'कासव जणस्सत्ति' कर्षुकलोकस्य || ५ || , ॥ मूलम् ॥ - केहिवि सवं खश्यं । पइन्नमन्नेहिं समदं च ॥ उत्तुगयं च के । ख खुति संता || ६ || व्याख्या - केदिवित्ति ' कैश्वित्कृषीवलैः सर्वमपि तद्वीजं ' खइयं' For Private And Personal मालाटी. ॥ ५७६ ॥

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603