Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
www.kobatirth.org
मालाटो,
नपदेश
( ॥५५॥
॥ मूलम् ॥ नावचणमुग्गविहा-रया दवच्चणं तु जिणपूया ॥ नावचणाय हो । हविज दवञ्चणुज्जुत्तो ॥ ७२ ॥ व्याख्या-नावञ्चण इति नावार्चनं नावपूजेत्यर्थः, ननविहारता सत्यक्रियानुष्ठानकरणं, शुध्यतिमार्गपालनं नावपूजा कथ्यते. व्यार्चनं हितीया व्यपूजा तु जिनबिंबानां पूजा, पुष्पादिन्निः पूजनं व्यपूजा कथ्यते. यदि नावाऽर्चनानटो यदि यतिधर्मपालनाऽसमर्थस्तदा च्यार्चने नद्युक्तो नवेत, श्राइधर्म पालयेदित्यर्थः ॥ ५ ॥
॥ मूलम् ॥-जो पुण निरचणुच्चिय । सरीरसुहकजमित्त लोलुन ॥ तस्स नहि बो. हिलानो । न सुगइ नेव परलोगो || ए३ ॥ व्याख्या-' जो पुण इति' यः पुनर्निरर्चनो
व्यपूजानावपूजान्यां रहितः । चिय इति ' निश्चयेन, शरीरस्य यत्सुखं तस्य कार्यमात्रे 'लोलुनत्ति ' लोलुपः, शरीरपालनतत्पर इत्यर्थः, तस्यैतादृशस्य पुरुषस्य न च बोधिलानो धर्मप्राप्तिरागामिनि नवे नवति, न च समतिर्मोकगतिरूपा नवति, नैव परलोकः, परनवे देवत्वमनुष्यत्वादि न प्राप्नोतीत्यर्थः । ए३ ॥
॥ मूलम् ॥-कंचणमणिसोवाणं । अंतसहस्सुसिनं सुवन्नतलं ॥ जो कारिज जिण
॥५५॥
For Private And Personal

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603