Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 577
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥५४॥ पदेशं? केषां? ' चरणालसयाणत्ति ' चारित्रे आलस्यवतां, कीदृशानां? 'विअट्टाणं' दु क्यिानां, किमयमस्माकमुपदेशं दास्यति ? वयं स्वयमेव जानीम इति. इस्याग्रे ' देवलो. गोत्ति' देवलोकस्वरूपं न कथ्यते, केनापि कथयितुं न शक्यते. कीदृशस्यश्स्य? ' जाणमापस्सत्ति ' स्वयं जानतः, तथा जानन् यः प्रमादी नवति, तस्योपदेशं दातुं कः समर्थो न. वतीत्यर्थः ॥ ए॥ ॥मूलम् ॥-दो चेव जिणवरेहिं । जाइजरामरण विप्पमुक्केहिं ॥ लोगंमि पहा न लिया। सुसमणसुसावगोवावि ॥ १ ॥ व्याख्या- दो चेव इति 'हावेव सिंख्ययैव जिनवरैस्तीर्थकरदेवैः, कीदृशैः ? जातिजरामरणविप्रमुक्तैः, जातिरेकेंशियाद्या, जरा वयोहा. निः, मरणं प्राणवियोगः, एतेन्यो विप्रमुक्ता रहिताः, एतादृशैः, अस्मिन् लोके दावेद ' प. हात्ति' पंथानौ मोक्षगमनपश्ती नणितो. किं तन्मार्गक्ष्यं ? एकः 'सुसमत्ति' सुश्रमणः सुसाधुधर्मः, क्षितीयश्च — सुसावनति ' सुश्रावको वा, अपिशब्दात्तृतीयः संविझपदीयोऽपि ग्राह्य इत्यर्थः ।। ए१ ॥ ॥५४॥ For Private And Personal

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603