Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra पदेश ॥५७२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दइ । संचिres पावकम्माई || ६ || व्याख्या -' प्रणवडियं इति ' यस्य मनश्चित्तमनवस्थितमतिचपलं ध्यायति चिंतयति हृदयमध्ये ' श्रट्टमट्टाइंति ' दुष्टचिंतनादीनि 'लोकनाया मां आलजाल इत्यर्थः ' च पुनस्तञ्चितितं मनोवांवितं न लज्जते न प्राप्नोति प्र प्रतिसमयं पापकर्माणि संचिनोति वर्द्धयति अतो मनः स्थिरीकृत्य सर्वार्थसाधके संयमे यतनीयमित्यर्थः ॥ ८६ ॥ ॥ मूलम् ॥ —जह 'जह सङ्घर्मुवलं जद जद सुचिरं तवोधणे वच्छु || तह तह क गुरु | संजम निवाहिरो जान || ८७ ॥ व्याख्या- ' जह जह इति ' यथा यथा सर्व सिद्धांत रहस्यमुपलब्धं प्राप्तं यथा यथा सुचिरं बहुकालं ' तवोधणे 'इति' तपोधनेषु साधुषु विषये 'वत्थु इति' नषितं एतावता तेषां मध्ये वासः कृतः, तथा तथा कर्मणां नरः समूहस्तेन गुरुक्रांतः सन् संयमाच्चारित्रात् ' निवाहिरोनि ' बाह्यो जातः, एतडुपरि दृष्टां - तमाह ॥ ८७ ॥ ॥ मूलम् ॥ विज्जप्पो जद जद सहाई । पायेइ वानहरलाई ॥ तह तह से अहि For Private And Personal मालाटी. ॥ ५७२ ॥

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603