Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 574
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटो, ॥५१॥ तो नदितश्च. तं व्यापादितं ज्ञात्वा इितीयः कछपो विशेषेण स्वांगानि संगोपयामास. पाप- शृगालान्यां बहूपाये कृतेऽपि स न व्यापन्नः, वहुवारं विषप्मौ नूत्वा तौ दूरं गतौ, पश्चात्तेन कूर्मेण तो दूरगतौ ज्ञात्वा प्रथमतः कोटिं निष्कास्य सर्वत्रावलोकितं. पश्चात्तौ दूरगतौ ज्ञात्वा समकालं चतुरोऽपि चरणानुत्पाट्य सत्वरं सत्वरं गत्वा मृगंगनानि हृदे प्रविष्टः, स्वकीयकुटुंबस्य मिलितः, सुखन्नाक् च बनूव. अनेन दृष्टांतेनाऽन्योऽपि यः साधुः स्वकीयान्यंगानि संगोप्य रक्षति, कुमार्गे च न प्रवर्तयति, स मोक्षसुखं प्राप्नोति. अथ च यः स्वकीयांगसंगो पनं न करोति, स क्षितीयकूर्म इव खन्नाजनं नवतीति कूर्मदृष्टांत एकसप्ततितमः ॥१॥ ॥ मूलम् ॥-विकहं विणोअन्नासं | अंतरनासं अवकन्नासं च ॥ जं जस्स अणिठमपु-चिन य नासं न नासिज्जा ॥ ५ ॥ व्याख्या- विकहं इति' विकथां, विनोदनाषां कौतुकवात्ता, अंतरनापां गुरोषिमाणस्य मध्ये जलपनं, अवाक्यज्ञाषां मकारचकारादिरू- पां, यद् यस्याऽनिष्टाऽप्रीतिकारिणी, एतादृशीं नापामपृष्टः सन् न नाषेत सुसाधुः ॥ ५ ॥ ॥ मूलम् ॥-प्रणवठिअं मणो जस्त । काय हिययंमि अट्टमट्टा ॥ तं चिंतियं न ल ॥५ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603