Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥५८६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
,
इति ' आत्मार्थमागतं शिष्यं ' नवि दिस्कइति न दीक्षयति, तस्य दीक्षां न ददातीत्यर्थः, 'देशत्ति ' ददाति सुसाधूनां ' बोहेनंति' बोधयित्वा सुसाधुसमीपे तं दीकयति, न तु स्वयं तस्य दीक्षां ददातीत्यर्थः ॥ १६ ॥
॥ मूलम् ॥ सन्नो द्वा । परमप्पाणं च दाइ दिकंतो ॥ तं छुह दुग्गए । प्रियरं बुडइ सयं च ॥ १७ ॥ व्याख्या - ' सन्नो इति ' अवसन्नः शिथिलः सन्नात्मास्वकीयार्थी स्वकीयात्मनिमित्तं परं शिष्यं ' अप्पाणं इति ' आत्मानं दंति नाशयतीति नाव:, दीक्षां ददन 'तं छुहइत्ति ' केपयन् ' डुग्गइति ' दुर्गतावधिकतरं पूर्वावस्थातः, ' सयं चत्ति ' स्वयमपि ब्रुडति संसारसमुझमध्ये ॥ १७ ॥
॥ मूलम् ॥ —-जद सरणमुवगया । जीवाएं निकत्तइ सिरे जो न ॥ एवं प्रायनिवि हु | सुत्तं पन्नवंतो यं ॥ १८ ॥ व्याख्या- ' जह इति यथेति दृष्टांतोपन्यासे यथा शरणमागतानामाश्रितस्वशरणानामेतादृशानां जीवानां प्राणिनां यः पुमान् शिरो मस्तकं नि. कृंतति विनत्ति, एवममुना प्रकारेणाऽाचार्योऽपि शरणमागतानां नव्यजीवानां ' हु' इत्यलं -
For Private And Personal
मालाटी.
॥५८६ ॥

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603