Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 569
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश मालाटो, ॥६६॥ करोति, स पुमान् 'अति' अतिशयेनात्महितं करोति ॥ ५ ॥ ॥ मूलम् ॥-सिढिलो अणायरकन । अवस्स वसकन तहा अकन ॥ सययं पमत्तसीलस्स । संजमो केरिसो दुजा । ७६ ॥ व्याख्या- सिढिलो इति' श्लयः 'असायरकनति' अनादरकृत आदरं विना विहितः 'अवस्सत्ति' गुरुपारवश्येन कृतः 'वसकनति' किं. चित्स्ववशेन कृतः, तथा किंचित्संपूर्णः कृतः 'अकनति' किंचिद्विाधितः, एतादृशः, सततं निरंतरं प्रमत्तशीलस्य प्रमादाचरणस्वन्नावस्य संयमः कीदृशो नवेत् ? अपि तु सर्वथा तस्य चारित्रं न नवतीत्यर्थः ।। ७६ ॥ ॥मूलम् ॥-चंदुव कालपरके । परिहाइ पए पए पमायपरो ॥ तह नुग्घर विग्घरनिरं-गणो अ न य इलियं लहः ॥ ७७ ॥ व्याख्या— चंऽवत्ति' चं श्च ‘कालपरके इति' कृष्णपक्षसंबंधी 'परिहात्ति' यथा दिने दिने हीयते, तथा प्रमादपरः प्रमादवानपि पदे प- दे दीनो नवति. 'नुग्घरत्ति' गृहस्थगृहं त्यक्त्वा — विग्घरति' गृहरहितः सन् 'निरंगणोअनि ' स्त्रियं त्यक्त्वा स्त्रीरहितः सन्, न च इप्सितं वांवितं लन्नते प्राप्नोति. ॥ ७ ॥ Sta ॥५६॥ For Private And Personal

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603