Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेशा-
मालाटी.
॥५६
॥
कर्मन्नारगुरुत्वेन गुरुकर्मवत्तया ' तहा इति' तथा स्वोपदेशवत्तत्स्वयं नाचरंति, नपदेशकु- शला नत्वाचरणपरा जीवाः, मासाहसपकितुल्या इत्यर्थः ॥ १ ॥
॥ मूलम् ॥-वग्घमुहंमि अहिगन । मंसं दंतंतरं च कट्टे । मासाहसंति जंप। करे न हु तं जहा नणिग्रं ॥ ७॥ व्याख्या-' वग्घमुहंमि इति ' व्याघ्रमुखेऽधिगतः प्रविष्टो मासाहसनामा पकी मांसं दंतांतरातमध्यात्कर्षयति, मांसखंझ गृहीत्वा च वृतोपरि स्थितो मांसं नवयित्वैवं वदति. 'मासाहसंति' एतादृशं साहसं विश्वास मा कोऽपि करोत्विति स्वयं जल्पति; करोति न तद्यथा नणितं, यादृशं नणति तादृशं न करोतीत्यर्थः एवमन्येऽपि ये स्वयं नाते न तथाऽाचरंति, तेऽपि तत्तुल्या विनाशं प्राप्नुवंतीत्यर्थः ॥७॥
॥मूलम् ॥–परियट्टिकण गंथच-विचरं निहिसीकण परमहं ॥ तं तह करे जद तं न हो। सबंपि नम्पढिरं ॥ ३ ॥ व्याख्या-'परियटिकण इति परावर्त्य ग्रंथार्थविस्तरं सूत्रार्थविस्तारं सम्यग् घोषयित्वेत्यर्थः, परमार्थ तत्वार्थ निहिसीनपत्ति ' सम्यक् परीक्ष्य तत्तथा करोति, बहुलकर्मा जीवो यथा तन्न नवति, मोक्षरूपकार्यसाधकं न नवति. तदि की
॥५६॥
For Private And Personal

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603