Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाट
॥५६॥
तकाले स धर्मरहितो ' जीवोत्ति' जीवः करुणं दीनस्वरं यथास्यात्तथा बहु ध्यायति, हा म- या धर्मो न कृत इति वहु शोचयतीत्यर्थः ॥ ६ ॥
॥ मूलम् ॥-कंपि नचि तं सुछु । सुचरियं जद इमं बलं मनं । को नाम दढक्कारो । मरणेते मंदपुरमस्स ॥ ६ ॥ व्याख्या—'कंपित्ति' एकमपि नास्ति तत्सुष्टु समीचीन सुचरितं सम्यगाचरणं, 'जद इति ' यदिदमावरणं मम प्रबलं वर्तते; नामेति सन्नावनायां
को इति' कः? ' दढक्कारोत्ति' आधारो नविष्यति मरणां ते मरणकाले मंदपुण्यस्य मे क आधारो नविष्यतीत्यर्थः ॥ ६ ॥
॥ मूलम् ॥-सूल विसअदिविसूश्या । पाणियसबग्गिनिमेहिं च ॥ देहंतरिसंकमणं । करे जीवो मुहुत्तेरां ।। ६५ ।। व्याख्या—सूल इति ' शूलं कुतिशूलादि, विष विषप्रयोगः, अहिशब्देन सर्पविषं, विसूचिकाऽजीर्ण, पानीयशब्देन जलबुमनं 'सत्ति' शस्त्रप्रहारः 'अग्गित्ति' अग्निना ज्वलनं, संत्रमो नयस्नेहादिनालादरोधः, एतैः प्रकारैरयं जीवो दे. हांतरसंक्रमणं निनदेशे प्रवेशं करोति, परनवे यातीत्यर्थः, ' मुहुत्तेगंति ' मुहूर्नमध्ये. अति
For Private And Personal

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603