Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
उपदेश दमादिधर्मणि, ‘मा विसीअहत्ति' मा श्लयाचारा नवत? अयं तरतमयोगो वईमानधर्म-
र सामग्रीयोगः पुनरपि पुर्खनो वर्तते. ॥ ६५ ॥ ॥५६॥
॥ मूलम् ||-पंचिंदियत्तणं माणु-सत्तणं पायरियजणे सुकुलं । साहुसमागमसुणणा । सहहणारोगपवजा ॥ ५७ ॥ व्याख्या-पंचिंदियत्तणं इति' पंचेंश्यित्वं पंचेंश्यिजाति7 मत्त्वं दुर्लन्नं, पंचेंख्यित्वे लब्धेऽपि मानुष्यं मनुष्यावतारो दुर्लनो, मानुष्ये सत्यपि 'आयरियजणेत्ति ' आर्यदेशे मगधादिके नत्पत्तिलना, आर्यदेशोत्पत्तावपि सुकुलमुत्तमकुलं उर्लनं, सुकुलेऽपि साधुसमागमः साधुसंयोगो उर्लनः, साधुसंयोगेऽपि सूत्रश्रवणं उर्लनं, श्रव. णे लब्धऽपि श्रमानं उर्खन्नं, अक्षानेऽप्यारोग्यं नीरोगत्वं पुर्खन्नं, नीरोगत्वे सत्यपि प्रव्रज्यानहणं दुर्लनं ॥ १६ ॥
॥ मूलम् ॥—ानं संविलंतो । समिलतो बंधणाई सवाई ॥ देहटिइं मूअंतो । काय * कलुणं बहुं जीवो ॥६॥ व्याख्या-'आनं इति ' आयुः ' संविलंतोत्ति' संदेपयन, स
णि बंधनान्यंगोपांगादीनि श्लथयन् शिथिलीकुर्वन्, देह स्थिति कायावस्थां मुंचन, पश्चादं
॥५६१ ॥
७१
For Private And Personal

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603