Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपदेश-
मालाटो.
॥ण
त्पादयंतीत्यर्थः ॥३१॥
॥ मूलम् ॥ -आरंजपायनिरया । लोइयरिसिणो तहा कुलिंगिय ॥ दुहन चुक्का न वरं । जीवंति दरिद्द जियलोए ॥ ६ ॥ व्याख्या-'आरंन्न इति ' आरंनः पृथिव्याद्युपमईः, पाकः पाकक्रिया, तयोनिरता आसक्ताः, एतादृशा लौकिका रुपयस्तापसादयः, 'उन इति' यतिधर्मादय च श्राधर्माद् धान्यामपि चुक्का इति' भ्रष्टाः, न वरं केवलं दरिशिणः संतो जीवंति जीवलोके संसारे ॥ ६ ॥
॥ मूलम् ॥-सवो न हिंसियवो । जहमहिपालो तहेव दगपालो ॥ न य अन्नयदाणवश्णा | जणोवमाणेण होयत्वं ॥ ६३ ॥ व्याख्या-'सवो इति' सर्वोऽपि जीवमात्रो न 'हिंसियवोति' न मारणीयः, यथा महीपालो राजा, तथोदकपालोऽपि रंकोऽपि शेयः, राजानमथ रंकं च समतया गणयति, एकमपि नो परान्नवतीत्यर्थः, न चाऽनयदानव्रतधारके-
साधुना जनाः समान्यलोकास्तेषामुपमानेन नवितव्यं, कृते प्रतिकृतं कुर्यादितिन्यायं नाचरंतीत्यर्थः ॥ ६३ ॥
॥५५या
3
क
For Private And Personal

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603